Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 82
तत सवितुर वर्णीमहे वयं देवस्य भोजनम | 
शरेष्ठं सर्वधातमं तुरम भगस्य धीमहि || 
अस्य हि सवयशस्तरं सवितुः कच चन परियम | 
न मिनन्ति सवराज्यम || 
स हि रत्नानि दाशुषे सुवाति सविता भगः | 
तम भागं चित्रम ईमहे || 
अद्या नो देव सवितः परजावत सावीः सौभगम | 
परा दुष्वप्न्यं सुव || 
विश्वानि देव सवितर दुरितानि परा सुव | 
यद भद्रं तन न आ सुव || 
अनागसो अदितये देवस्य सवितुः सवे | 
विश्वा वामानि धीमहि || 
आ विश्वदेवं सत्पतिं सूक्तैर अद्या वर्णीमहे | 
सत्यसवं सवितारम || 
य इमे उभे अहनी पुर एत्य अप्रयुछन | 
सवाधीर देवः सविता || 
य इमा विश्वा जातान्य आश्रावयति शलोकेन | 
पर च सुवाति सविता ||
tat savitur vṛṇīmahe vayaṃ devasya bhojanam | 
śreṣṭhaṃ sarvadhātamaṃ turam bhaghasya dhīmahi || 
asya hi svayaśastaraṃ savituḥ kac cana priyam | 
na minanti svarājyam || 
sa hi ratnāni dāśuṣe suvāti savitā bhaghaḥ | 
tam bhāghaṃ citram īmahe || 
adyā no deva savitaḥ prajāvat sāvīḥ saubhagham | 
parā duṣvapnyaṃ suva || 
viśvāni deva savitar duritāni parā suva | 
yad bhadraṃ tan na ā suva || 
anāghaso aditaye devasya savituḥ save | 
viśvā vāmāni dhīmahi || 
ā viśvadevaṃ satpatiṃ sūktair adyā vṛṇīmahe | 
satyasavaṃ savitāram || 
ya ime ubhe ahanī pura ety aprayuchan | 
svādhīr devaḥ savitā || 
ya imā viśvā jātāny āśrāvayati ślokena | 
pra ca suvāti savitā ||
Next: Hymn 83