Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 81
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बर्हतो विपश्चितः | 
वि होत्रा दधे वयुनाविद एक इन मही देवस्य सवितुः परिष्टुतिः || 
विश्वा रूपाणि परति मुञ्चते कविः परासावीद भद्रं दविपदे चतुष्पदे | 
वि नाकम अख्यत सविता वरेण्यो ऽनु परयाणम उषसो वि राजति || 
यस्य परयाणम अन्व अन्य इद ययुर देवा देवस्य महिमानम ओजसा | 
यः पार्थिवानि विममे स एतशो रजांसि देवः सविता महित्वना || 
उत यासि सवितस तरीणि रोचनोत सूर्यस्य रश्मिभिः सम उच्यसि | 
उत रात्रीम उभयतः परीयस उत मित्रो भवसि देव धर्मभिः || 
उतेशिषे परसवस्य तवम एक इद उत पूषा भवसि देव यामभिः | 
उतेदं विश्वम भुवनं वि राजसि शयावाश्वस ते सवित सतोमम आनशे ||
yuñjate mana uta yuñjate dhiyo viprā viprasya bṛhato vipaścitaḥ | 
vi hotrā dadhe vayunāvid eka in mahī devasya savituḥ pariṣṭutiḥ || 
viśvā rūpāṇi prati muñcate kaviḥ prāsāvīd bhadraṃ dvipade catuṣpade | 
vi nākam akhyat savitā vareṇyo 'nu prayāṇam uṣaso vi rājati || 
yasya prayāṇam anv anya id yayur devā devasya mahimānam ojasā | 
yaḥ pārthivāni vimame sa etaśo rajāṃsi devaḥ savitā mahitvanā || 
uta yāsi savitas trīṇi rocanota sūryasya raśmibhiḥ sam ucyasi | 
uta rātrīm ubhayataḥ parīyasa uta mitro bhavasi deva dharmabhiḥ || 
uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ | 
utedaṃ viśvam bhuvanaṃ vi rājasi śyāvāśvas te savita stomam ānaśe ||
Next: Hymn 82