Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 80
दयुतद्यामानम बर्हतीम रतेन रतावरीम अरुणप्सुं विभातीम | 
देवीम उषसं सवर आवहन्तीम परति विप्रासो मतिभिर जरन्ते || 
एषा जनं दर्शता बोधयन्ती सुगान पथः कर्ण्वती यात्य अग्रे | 
बर्हद्रथा बर्हती विश्वमिन्वोषा जयोतिर यछत्य अग्रे अह्नाम || 
एषा गोभिर अरुणेभिर युजानास्रेधन्ती रयिम अप्रायु चक्रे | 
पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति || 
एषा वयेनी भवति दविबर्हा आविष्क्र्ण्वाना तन्वम पुरस्तात | 
रतस्य पन्थाम अन्व एति साधु परजानतीव न दिशो मिनाति || 
एषा शुभ्रा न तन्वो विदानोर्ध्वेव सनाती दर्शये नो अस्थात | 
अप दवेषो बाधमाना तमांस्य उषा दिवो दुहिता जयोतिषागात || 
एषा परतीची दुहिता दिवो नॄन योषेव भद्रा नि रिणीते अप्सः | 
वयूर्ण्वती दाशुषे वार्याणि पुनर जयोतिर युवतिः पूर्वथाकः ||
dyutadyāmānam bṛhatīm ṛtena ṛtāvarīm aruṇapsuṃ vibhātīm | 
devīm uṣasaṃ svar āvahantīm prati viprāso matibhir jarante || 
eṣā janaṃ darśatā bodhayantī sughān pathaḥ kṛṇvatī yāty aghre | 
bṛhadrathā bṛhatī viśvaminvoṣā jyotir yachaty aghre ahnām || 
eṣā ghobhir aruṇebhir yujānāsredhantī rayim aprāyu cakre | 
patho radantī suvitāya devī puruṣṭutā viśvavārā vi bhāti || 
eṣā vyenī bhavati dvibarhā āviṣkṛṇvānā tanvam purastāt | 
ṛtasya panthām anv eti sādhu prajānatīva na diśo mināti || 
eṣā śubhrā na tanvo vidānordhveva snātī dṛśaye no asthāt | 
apa dveṣo bādhamānā tamāṃsy uṣā divo duhitā jyotiṣāghāt || 
eṣā pratīcī duhitā divo nṝn yoṣeva bhadrā ni riṇīte apsaḥ | 
vyūrṇvatī dāśuṣe vāryāṇi punar jyotir yuvatiḥ pūrvathākaḥ ||
Next: Hymn 81