Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 79
महे नो अद्य बोधयोषो राये दिवित्मती | 
यथा चिन नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसून्र्ते || 
या सुनीथे शौचद्रथे वय औछो दुहितर दिवः | 
सा वय उछ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसून्र्ते || 
सा नो अद्याभरद्वसुर वय उछा दुहितर दिवः | 
यो वय औछः सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसून्र्ते || 
अभि ये तवा विभावरि सतोमैर गर्णन्ति वह्नयः | 
मघैर मघोनि सुश्रियो दामन्वन्तः सुरातयः सुजाते अश्वसून्र्ते || 
यच चिद धि ते गणा इमे छदयन्ति मघत्तये | 
परि चिद वष्टयो दधुर ददतो राधो अह्रयं सुजाते अश्वसून्र्ते || 
ऐषु धा वीरवद यश उषो मघोनि सूरिषु | 
ये नो राधांस्य अह्रया मघवानो अरासत सुजाते अश्वसून्र्ते || 
तेभ्यो दयुम्नम बर्हद यश उषो मघोन्य आ वह | 
ये नो राधांस्य अश्व्या गव्या भजन्त सूरयः सुजाते अश्वसून्र्ते || 
उत नो गोमतीर इष आ वहा दुहितर दिवः | 
साकं सूर्यस्य रश्मिभिः शुक्रैः शोचद्भिर अर्चिभिः सुजाते अश्वसून्र्ते || 
वय उछा दुहितर दिवो मा चिरं तनुथा अपः | 
नेत तवा सतेनं यथा रिपुं तपाति सूरो अर्चिषा सुजाते अश्वसून्र्ते || 
एतावद वेद उषस तवम भूयो वा दातुम अर्हसि | 
या सतोत्र्भ्यो विभावर्य उछन्ती न परमीयसे सुजाते अश्वसून्र्ते ||
mahe no adya bodhayoṣo rāye divitmatī | 
yathā cin no abodhayaḥ satyaśravasi vāyye sujāte aśvasūnṛte || 
yā sunīthe śaucadrathe vy aucho duhitar divaḥ | 
sā vy ucha sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte || 
sā no adyābharadvasur vy uchā duhitar divaḥ | 
yo vy auchaḥ sahīyasi satyaśravasi vāyye sujāte aśvasūnṛte || 
abhi ye tvā vibhāvari stomair ghṛṇanti vahnayaḥ | 
maghair maghoni suśriyo dāmanvantaḥ surātayaḥ sujāte aśvasūnṛte || 
yac cid dhi te ghaṇā ime chadayanti maghattaye | 
pari cid vaṣṭayo dadhur dadato rādho ahrayaṃ sujāte aśvasūnṛte || 
aiṣu dhā vīravad yaśa uṣo maghoni sūriṣu | 
ye no rādhāṃsy ahrayā maghavāno arāsata sujāte aśvasūnṛte || 
tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha | 
ye no rādhāṃsy aśvyā ghavyā bhajanta sūrayaḥ sujāte aśvasūnṛte || 
uta no ghomatīr iṣa ā vahā duhitar divaḥ | 
sākaṃ sūryasya raśmibhiḥ śukraiḥ śocadbhir arcibhiḥ sujāte aśvasūnṛte || 
vy uchā duhitar divo mā ciraṃ tanuthā apaḥ | 
net tvā stenaṃ yathā ripuṃ tapāti sūro arciṣā sujāte aśvasūnṛte || 
etāvad ved uṣas tvam bhūyo vā dātum arhasi | 
yā stotṛbhyo vibhāvary uchantī na pramīyase sujāte aśvasūnṛte ||
Next: Hymn 80