Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 78
अश्विनाव एह गछतं नासत्या मा वि वेनतम | 
हंसाव इव पततम आ सुतां उप || 
अश्विना हरिणाव इव गौराव इवानु यवसम | 
हंसाव इव पततम आ सुतां उप || 
अश्विना वाजिनीवसू जुषेथां यज्ञम इष्टये | 
हंसाव इव पततम आ सुतां उप || 
अत्रिर यद वाम अवरोहन्न रबीसम अजोहवीन नाधमानेव योषा | 
शयेनस्य चिज जवसा नूतनेनागछतम अश्विना शंतमेन || 
वि जिहीष्व वनस्पते योनिः सूष्यन्त्या इव | 
शरुतम मे अश्विना हवं सप्तवध्रिं च मुञ्चतम || 
भीताय नाधमानाय रषये सप्तवध्रये | 
मायाभिर अश्विना युवं वर्क्षं सं च वि चाचथः || 
यथा वातः पुष्करिणीं समिङगयति सर्वतः | 
एवा ते गर्भ एजतु निरैतु दशमास्यः || 
यथा वातो यथा वनं यथा समुद्र एजति | 
एवा तवं दशमास्य सहावेहि जरायुणा || 
दश मासाञ छशयानः कुमारो अधि मातरि | 
निरैतु जीवो अक्षतो जीवो जीवन्त्या अधि ||
aśvināv eha ghachataṃ nāsatyā mā vi venatam | 
haṃsāv iva patatam ā sutāṃ upa || 
aśvinā hariṇāv iva ghaurāv ivānu yavasam | 
haṃsāv iva patatam ā sutāṃ upa || 
aśvinā vājinīvasū juṣethāṃ yajñam iṣṭaye | 
haṃsāv iva patatam ā sutāṃ upa || 
atrir yad vām avarohann ṛbīsam ajohavīn nādhamāneva yoṣā | 
śyenasya cij javasā nūtanenāghachatam aśvinā śaṃtamena || 
vi jihīṣva vanaspate yoniḥ sūṣyantyā iva | 
śrutam me aśvinā havaṃ saptavadhriṃ ca muñcatam || 
bhītāya nādhamānāya ṛṣaye saptavadhraye | 
māyābhir aśvinā yuvaṃ vṛkṣaṃ saṃ ca vi cācathaḥ || 
yathā vātaḥ puṣkariṇīṃ samiṅghayati sarvataḥ | 
evā te gharbha ejatu niraitu daśamāsyaḥ || 
yathā vāto yathā vanaṃ yathā samudra ejati | 
evā tvaṃ daśamāsya sahāvehi jarāyuṇā || 
daśa māsāñ chaśayānaḥ kumāro adhi mātari | 
niraitu jīvo akṣato jīvo jīvantyā adhi ||
Next: Hymn 79