Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 77
परातर्यावाणा परथमा यजध्वम पुरा गर्ध्राद अररुषः पिबातः | 
परातर हि यज्ञम अश्विना दधाते पर शंसन्ति कवयः पूर्वभाजः || 
परातर यजध्वम अश्विना हिनोत न सायम अस्ति देवया अजुष्टम | 
उतान्यो अस्मद यजते वि चावः पूर्वः-पूर्वो यजमानो वनीयान || 
हिरण्यत्वङ मधुवर्णो घर्तस्नुः पर्क्षो वहन्न आ रथो वर्तते वाम | 
मनोजवा अश्विना वातरंहा येनातियाथो दुरितानि विश्वा || 
यो भूयिष्ठं नासत्याभ्यां विवेष चनिष्ठम पित्वो ररते विभागे | 
स तोकम अस्य पीपरच छमीभिर अनूर्ध्वभासः सदम इत तुतुर्यात || 
सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम | 
आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि ||
prātaryāvāṇā prathamā yajadhvam purā ghṛdhrād araruṣaḥ pibātaḥ | 
prātar hi yajñam aśvinā dadhāte pra śaṃsanti kavayaḥ pūrvabhājaḥ || 
prātar yajadhvam aśvinā hinota na sāyam asti devayā ajuṣṭam | 
utānyo asmad yajate vi cāvaḥ pūrvaḥ-pūrvo yajamāno vanīyān || 
hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām | 
manojavā aśvinā vātaraṃhā yenātiyātho duritāni viśvā || 
yo bhūyiṣṭhaṃ nāsatyābhyāṃ viveṣa caniṣṭham pitvo rarate vibhāghe | 
sa tokam asya pīparac chamībhir anūrdhvabhāsaḥ sadam it tuturyāt || 
sam aśvinor avasā nūtanena mayobhuvā supraṇītī ghamema | 
ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhaghāni ||
Next: Hymn 78