Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 76
आ भात्य अग्निर उषसाम अनीकम उद विप्राणां देवया वाचो अस्थुः | 
अर्वाञ्चा नूनं रथ्येह यातम पीपिवांसम अश्विना घर्मम अछ || 
न संस्क्र्तम पर मिमीतो गमिष्ठान्ति नूनम अश्विनोपस्तुतेह | 
दिवाभिपित्वे ऽवसागमिष्ठा परत्य अवर्तिं दाशुषे शम्भविष्ठा || 
उता यातं संगवे परातर अह्नो मध्यंदिन उदिता सूर्यस्य | 
दिवा नक्तम अवसा शंतमेन नेदानीम पीतिर अश्विना ततान || 
इदं हि वाम परदिवि सथानम ओक इमे गर्हा अश्विनेदं दुरोणम | 
आ नो दिवो बर्हतः पर्वताद आद्भ्यो यातम इषम ऊर्जं वहन्ता || 
सम अश्विनोर अवसा नूतनेन मयोभुवा सुप्रणीती गमेम | 
आ नो रयिं वहतम ओत वीरान आ विश्वान्य अम्र्ता सौभगानि ||
ā bhāty aghnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ | 
arvāñcā nūnaṃ rathyeha yātam pīpivāṃsam aśvinā gharmam acha || 
na saṃskṛtam pra mimīto ghamiṣṭhānti nūnam aśvinopastuteha | 
divābhipitve 'vasāghamiṣṭhā praty avartiṃ dāśuṣe śambhaviṣṭhā || 
utā yātaṃ saṃghave prātar ahno madhyaṃdina uditā sūryasya | 
divā naktam avasā śaṃtamena nedānīm pītir aśvinā tatāna || 
idaṃ hi vām pradivi sthānam oka ime ghṛhā aśvinedaṃ duroṇam | 
ā no divo bṛhataḥ parvatād ādbhyo yātam iṣam ūrjaṃ vahantā || 
sam aśvinor avasā nūtanena mayobhuvā supraṇītī ghamema | 
ā no rayiṃ vahatam ota vīrān ā viśvāny amṛtā saubhaghāni ||
Next: Hymn 77