Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 83
अछा वद तवसं गीर्भिर आभि सतुहि पर्जन्यं नमसा विवास | 
कनिक्रदद वर्षभो जीरदानू रेतो दधात्य ओषधीषु गर्भम || 
वि वर्क्षान हन्त्य उत हन्ति रक्षसो विश्वम बिभाय भुवनम महावधात | 
उतानागा ईषते वर्ष्ण्यावतो यत पर्जन्य सतनयन हन्ति दुष्क्र्तः || 
रथीव कशयाश्वां अभिक्षिपन्न आविर दूतान कर्णुते वर्ष्य्रं अह | 
दूरात सिंहस्य सतनथा उद ईरते यत पर्जन्यः कर्णुते वर्ष्यं नभः || 
पर वाता वान्ति पतयन्ति विद्युत उद ओषधीर जिहते पिन्वते सवः | 
इरा विश्वस्मै भुवनाय जायते यत पर्जन्यः पर्थिवीं रेतसावति || 
यस्य वरते पर्थिवी नन्नमीति यस्य वरते शफवज जर्भुरीति | 
यस्य वरत ओषधीर विश्वरूपाः स नः पर्जन्य महि शर्म यछ || 
दिवो नो वर्ष्टिम मरुतो ररीध्वम पर पिन्वत वर्ष्णो अश्वस्य धाराः | 
अर्वाङ एतेन सतनयित्नुनेह्य अपो निषिञ्चन्न असुरः पिता नः || 
अभि करन्द सतनय गर्भम आ धा उदन्वता परि दीया रथेन | 
दर्तिं सु कर्ष विषितं नयञ्चं समा भवन्तूद्वतो निपादाः || 
महान्तं कोशम उद अचा नि षिञ्च सयन्दन्तां कुल्या विषिताः पुरस्तात | 
घर्तेन दयावाप्र्थिवी वय उन्धि सुप्रपाणम भवत्व अघ्न्याभ्यः || 
यत पर्जन्य कनिक्रदत सतनयन हंसि दुष्क्र्तः | 
परतीदं विश्वम मोदते यत किं च पर्थिव्याम अधि || 
अवर्षीर वर्षम उद उ षू गर्भायाकर धन्वान्य अत्येतवा उ | 
अजीजन ओषधीर भोजनाय कम उत परजाभ्यो ऽविदो मनीषाम ||
achā vada tavasaṃ ghīrbhir ābhi stuhi parjanyaṃ namasā vivāsa | 
kanikradad vṛṣabho jīradānū reto dadhāty oṣadhīṣu gharbham || 
vi vṛkṣān hanty uta hanti rakṣaso viśvam bibhāya bhuvanam mahāvadhāt | 
utānāghā īṣate vṛṣṇyāvato yat parjanya stanayan hanti duṣkṛtaḥ || 
rathīva kaśayāśvāṃ abhikṣipann āvir dūtān kṛṇute varṣyṛṃ aha | 
dūrāt siṃhasya stanathā ud īrate yat parjanyaḥ kṛṇute varṣyaṃ nabhaḥ || 
pra vātā vānti patayanti vidyuta ud oṣadhīr jihate pinvate svaḥ | 
irā viśvasmai bhuvanāya jāyate yat parjanyaḥ pṛthivīṃ retasāvati || 
yasya vrate pṛthivī nannamīti yasya vrate śaphavaj jarbhurīti | 
yasya vrata oṣadhīr viśvarūpāḥ sa naḥ parjanya mahi śarma yacha || 
divo no vṛṣṭim maruto rarīdhvam pra pinvata vṛṣṇo aśvasya dhārāḥ | 
arvāṅ etena stanayitnunehy apo niṣiñcann asuraḥ pitā naḥ || 
abhi kranda stanaya gharbham ā dhā udanvatā pari dīyā rathena | 
dṛtiṃ su karṣa viṣitaṃ nyañcaṃ samā bhavantūdvato nipādāḥ || 
mahāntaṃ kośam ud acā ni ṣiñca syandantāṃ kulyā viṣitāḥ purastāt | 
ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhyaḥ || 
yat parjanya kanikradat stanayan haṃsi duṣkṛtaḥ | 
pratīdaṃ viśvam modate yat kiṃ ca pṛthivyām adhi || 
avarṣīr varṣam ud u ṣū ghṛbhāyākar dhanvāny atyetavā u | 
ajījana oṣadhīr bhojanāya kam uta prajābhyo 'vido manīṣām ||
Next: Hymn 84