Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 38
उरोष ट इन्द्र राधसो विभ्वी रातिः शतक्रतो | 
अधा नो विश्वचर्षणे दयुम्ना सुक्षत्र मंहय || 
यद ईम इन्द्र शरवाय्यम इषं शविष्ठ दधिषे | 
पप्रथे दीर्घश्रुत्तमं हिरण्यवर्ण दुष्टरम || 
शुष्मासो ये ते अद्रिवो मेहना केतसापः | 
उभा देवाव अभिष्टये दिवश च गमश च राजथः || 
उतो नो अस्य कस्य चिद दक्षस्य तव वर्त्रहन | 
अस्मभ्यं नर्म्णम आ भरास्मभ्यं नर्मणस्यसे || 
नू त आभिर अभिष्टिभिस तव शर्मञ छतक्रतो | 
इन्द्र सयाम सुगोपाः शूर सयाम सुगोपाः ||
uroṣ ṭa indra rādhaso vibhvī rātiḥ śatakrato | 
adhā no viśvacarṣaṇe dyumnā sukṣatra maṃhaya || 
yad īm indra śravāyyam iṣaṃ śaviṣṭha dadhiṣe | 
paprathe dīrghaśruttamaṃ hiraṇyavarṇa duṣṭaram || 
śuṣmāso ye te adrivo mehanā ketasāpaḥ | 
ubhā devāv abhiṣṭaye divaś ca ghmaś ca rājathaḥ || 
uto no asya kasya cid dakṣasya tava vṛtrahan | 
asmabhyaṃ nṛmṇam ā bharāsmabhyaṃ nṛmaṇasyase || 
nū ta ābhir abhiṣṭibhis tava śarmañ chatakrato | 
indra syāma sughopāḥ śūra syāma sughopāḥ ||
Next: Hymn 39