Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 37
सम भानुना यतते सूर्यस्याजुह्वानो घर्तप्र्ष्ठः सवञ्चाः | 
तस्मा अम्र्ध्रा उषसो वय उछान य इन्द्राय सुनवामेत्य आह || 
समिद्धाग्निर वनवत सतीर्णबर्हिर युक्तग्रावा सुतसोमो जराते | 
गरावाणो यस्येषिरं वदन्त्य अयद अध्वर्युर हविषाव सिन्धुम || 
वधूर इयम पतिम इछन्त्य एति य ईं वहाते महिषीम इषिराम | 
आस्य शरवस्याद रथ आ च घोषात पुरू सहस्रा परि वर्तयाते || 
न स राजा वयथते यस्मिन्न इन्द्रस तीव्रं सोमम पिबति गोसखायम | 
आ सत्वनैर अजति हन्ति वर्त्रं कषेति कषितीः सुभगो नाम पुष्यन || 
पुष्यात कषेमे अभि योगे भवात्य उभे वर्तौ संयती सं जयाति | 
परियः सूर्ये परियो अग्ना भवाति य इन्द्राय सुतसोमो ददाशत ||
sam bhānunā yatate sūryasyājuhvāno ghṛtapṛṣṭhaḥ svañcāḥ | 
tasmā amṛdhrā uṣaso vy uchān ya indrāya sunavāmety āha || 
samiddhāghnir vanavat stīrṇabarhir yuktaghrāvā sutasomo jarāte | 
ghrāvāṇo yasyeṣiraṃ vadanty ayad adhvaryur haviṣāva sindhum || 
vadhūr iyam patim ichanty eti ya īṃ vahāte mahiṣīm iṣirām | 
āsya śravasyād ratha ā ca ghoṣāt purū sahasrā pari vartayāte || 
na sa rājā vyathate yasminn indras tīvraṃ somam pibati ghosakhāyam | 
ā satvanair ajati hanti vṛtraṃ kṣeti kṣitīḥ subhagho nāma puṣyan || 
puṣyāt kṣeme abhi yoghe bhavāty ubhe vṛtau saṃyatī saṃ jayāti | 
priyaḥ sūrye priyo aghnā bhavāti ya indrāya sutasomo dadāśat ||
Next: Hymn 38