Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 36
स आ गमद इन्द्रो यो वसूनां चिकेतद दातुं दामनो रयीणाम | 
धन्वचरो न वंसगस तर्षाणश चकमानः पिबतु दुग्धम अंशुम || 
आ ते हनू हरिवः शूर शिप्रे रुहत सोमो न पर्वतस्य पर्ष्ठे | 
अनु तवा राजन्न अर्वतो न हिन्वन गीर्भिर मदेम पुरुहूत विश्वे || 
चक्रं न वर्त्तम पुरुहूत वेपते मनो भिया मे अमतेर इद अद्रिवः | 
रथाद अधि तवा जरिता सदाव्र्ध कुविन नु सतोषन मघवन पुरूवसुः || 
एष गरावेव जरिता त इन्द्रेयर्ति वाचम बर्हद आशुषाणः | 
पर सव्येन मघवन यंसि रायः पर दक्षिणिद धरिवो मा वि वेनः || 
वर्षा तवा वर्षणं वर्धतु दयौर वर्षा वर्षभ्यां वहसे हरिभ्याम | 
स नो वर्षा वर्षरथः सुशिप्र वर्षक्रतो वर्षा वज्रिन भरे धाः || 
यो रोहितौ वाजिनौ वाजिनीवान तरिभिः शतैः सचमानाव अदिष्ट | 
यूने सम अस्मै कषितयो नमन्तां शरुतरथाय मरुतो दुवोया ||
sa ā ghamad indro yo vasūnāṃ ciketad dātuṃ dāmano rayīṇām | 
dhanvacaro na vaṃsaghas tṛṣāṇaś cakamānaḥ pibatu dughdham aṃśum || 
ā te hanū harivaḥ śūra śipre ruhat somo na parvatasya pṛṣṭhe | 
anu tvā rājann arvato na hinvan ghīrbhir madema puruhūta viśve || 
cakraṃ na vṛttam puruhūta vepate mano bhiyā me amater id adrivaḥ | 
rathād adhi tvā jaritā sadāvṛdha kuvin nu stoṣan maghavan purūvasuḥ || 
eṣa ghrāveva jaritā ta indreyarti vācam bṛhad āśuṣāṇaḥ | 
pra savyena maghavan yaṃsi rāyaḥ pra dakṣiṇid dharivo mā vi venaḥ || 
vṛṣā tvā vṛṣaṇaṃ vardhatu dyaur vṛṣā vṛṣabhyāṃ vahase haribhyām | 
sa no vṛṣā vṛṣarathaḥ suśipra vṛṣakrato vṛṣā vajrin bhare dhāḥ || 
yo rohitau vājinau vājinīvān tribhiḥ śataiḥ sacamānāv adiṣṭa | 
yūne sam asmai kṣitayo namantāṃ śrutarathāya maruto duvoyā ||
Next: Hymn 37