Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 35
यस ते साधिष्ठो ऽवस इन्द्र करतुष टम आ भर | 
अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम || 
यद इन्द्र ते चतस्रो यच छूर सन्ति तिस्रः | 
यद वा पञ्च कषितीनाम अवस तत सु न आ भर || 
आ ते ऽवो वरेण्यं वर्षन्तमस्य हूमहे | 
वर्षजूतिर हि जज्ञिष आभूभिर इन्द्र तुर्वणिः || 
वर्षा हय असि राधसे जज्ञिषे वर्ष्णि ते शवः | 
सवक्षत्रं ते धर्षन मनः सत्राहम इन्द्र पौंस्यम || 
तवं तम इन्द्र मर्त्यम अमित्रयन्तम अद्रिवः | 
सर्वरथा शतक्रतो नि याहि शवसस पते || 
तवाम इद वर्त्रहन्तम जनासो वर्क्तबर्हिषः | 
उग्रम पूर्वीषु पूर्व्यं हवन्ते वाजसातये || 
अस्माकम इन्द्र दुष्टरम पुरोयावानम आजिषु | 
सयावानं धने-धने वाजयन्तम अवा रथम || 
अस्माकम इन्द्रेहि नो रथम अवा पुरंध्या | 
वयं शविष्ठ वार्यं दिवि शरवो दधीमहि दिवि सतोमम मनामहे ||
yas te sādhiṣṭho 'vasa indra kratuṣ ṭam ā bhara | 
asmabhyaṃ carṣaṇīsahaṃ sasniṃ vājeṣu duṣṭaram || 
yad indra te catasro yac chūra santi tisraḥ | 
yad vā pañca kṣitīnām avas tat su na ā bhara || 
ā te 'vo vareṇyaṃ vṛṣantamasya hūmahe | 
vṛṣajūtir hi jajñiṣa ābhūbhir indra turvaṇiḥ || 
vṛṣā hy asi rādhase jajñiṣe vṛṣṇi te śavaḥ | 
svakṣatraṃ te dhṛṣan manaḥ satrāham indra pauṃsyam || 
tvaṃ tam indra martyam amitrayantam adrivaḥ | 
sarvarathā śatakrato ni yāhi śavasas pate || 
tvām id vṛtrahantama janāso vṛktabarhiṣaḥ | 
ughram pūrvīṣu pūrvyaṃ havante vājasātaye || 
asmākam indra duṣṭaram puroyāvānam ājiṣu | 
sayāvānaṃ dhane-dhane vājayantam avā ratham || 
asmākam indrehi no ratham avā puraṃdhyā | 
vayaṃ śaviṣṭha vāryaṃ divi śravo dadhīmahi divi stomam manāmahe ||
Next: Hymn 36