Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 34
अजातशत्रुम अजरा सवर्वत्य अनु सवधामिता दस्मम ईयते | 
सुनोतन पचत बरह्मवाहसे पुरुष्टुताय परतरं दधातन || 
आ यः सोमेन जठरम अपिप्रतामन्दत मघवा मध्वो अन्धसः | 
यद ईम मर्गाय हन्तवे महावधः सहस्रभ्र्ष्टिम उशना वधं यमत || 
यो अस्मै घरंस उत वा य ऊधनि सोमं सुनोति भवति दयुमां अह | 
अपाप शक्रस ततनुष्टिम ऊहति तनूशुभ्रम मघवा यः कवासखः || 
यस्यावधीत पितरं यस्य मातरं यस्य शक्रो भरातरं नात ईषते | 
वेतीद व अस्य परयता यतंकरो न किल्बिषाद ईषते वस्व आकरः || 
न पञ्चभिर दशभिर वष्ट्य आरभं नासुन्वता सचते पुष्यता चन | 
जिनाति वेद अमुया हन्ति वा धुनिर आ देवयुम भजति गोमति वरजे || 
वित्वक्षणः सम्र्तौ चक्रमासजो ऽसुन्वतो विषुणः सुन्वतो वर्धः | 
इन्द्रो विश्वस्य दमिता विभीषणो यथावशं नयति दासम आर्यः || 
सम ईम पणेर अजति भोजनम मुषे वि दाशुषे भजति सूनरं वसु | 
दुर्गे चन धरियते विश्व आ पुरु जनो यो अस्य तविषीम अचुक्रुधत || 
सं यज जनौ सुधनौ विश्वशर्धसाव अवेद इन्द्रो मघवा गोषु शुभ्रिषु | 
युजं हय अन्यम अक्र्त परवेपन्य उद ईं गव्यं सर्जते सत्वभिर धुनिः || 
सहस्रसाम आग्निवेशिं गर्णीषे शत्रिम अग्न उपमां केतुम अर्यः | 
तस्मा आपः संयतः पीपयन्त तस्मिन कषत्रम अमवत तवेषम अस्तु ||
ajātaśatrum ajarā svarvaty anu svadhāmitā dasmam īyate | 
sunotana pacata brahmavāhase puruṣṭutāya prataraṃ dadhātana || 
ā yaḥ somena jaṭharam apipratāmandata maghavā madhvo andhasaḥ | 
yad īm mṛghāya hantave mahāvadhaḥ sahasrabhṛṣṭim uśanā vadhaṃ yamat || 
yo asmai ghraṃsa uta vā ya ūdhani somaṃ sunoti bhavati dyumāṃ aha | 
apāpa śakras tatanuṣṭim ūhati tanūśubhram maghavā yaḥ kavāsakhaḥ || 
yasyāvadhīt pitaraṃ yasya mātaraṃ yasya śakro bhrātaraṃ nāta īṣate | 
vetīd v asya prayatā yataṃkaro na kilbiṣād īṣate vasva ākaraḥ || 
na pañcabhir daśabhir vaṣṭy ārabhaṃ nāsunvatā sacate puṣyatā cana | 
jināti ved amuyā hanti vā dhunir ā devayum bhajati ghomati vraje || 
vitvakṣaṇaḥ samṛtau cakramāsajo 'sunvato viṣuṇaḥ sunvato vṛdhaḥ | 
indro viśvasya damitā vibhīṣaṇo yathāvaśaṃ nayati dāsam āryaḥ || 
sam īm paṇer ajati bhojanam muṣe vi dāśuṣe bhajati sūnaraṃ vasu | 
durghe cana dhriyate viśva ā puru jano yo asya taviṣīm acukrudhat || 
saṃ yaj janau sudhanau viśvaśardhasāv aved indro maghavā ghoṣu śubhriṣu | 
yujaṃ hy anyam akṛta pravepany ud īṃ ghavyaṃ sṛjate satvabhir dhuniḥ || 
sahasrasām āghniveśiṃ ghṛṇīṣe śatrim aghna upamāṃ ketum aryaḥ | 
tasmā āpaḥ saṃyataḥ pīpayanta tasmin kṣatram amavat tveṣam astu ||
Next: Hymn 35