Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 33
महि महे तवसे दीध्ये नॄन इन्द्रायेत्था तवसे अतव्यान | 
यो अस्मै सुमतिं वाजसातौ सतुतो जने समर्यश चिकेत || 
स तवं न इन्द्र धियसानो अर्कैर हरीणां वर्षन योक्त्रम अश्रेः | 
या इत्था मघवन्न अनु जोषं वक्षो अभि परार्यः सक्षि जनान || 
न ते त इन्द्राभ्य अस्मद रष्वायुक्तासो अब्रह्मता यद असन | 
तिष्ठा रथम अधि तं वज्रहस्ता रश्मिं देव यमसे सवश्वः || 
पुरू यत त इन्द्र सन्त्य उक्था गवे चकर्थोर्वरासु युध्यन | 
ततक्षे सूर्याय चिद ओकसि सवे वर्षा समत्सु दासस्य नाम चित || 
वयं ते त इन्द्र ये च नरः शर्धो जज्ञाना याताश च रथाः | 
आस्माञ जगम्याद अहिशुष्म सत्वा भगो न हव्यः परभ्र्थेषु चारुः || 
पप्र्क्षेण्यम इन्द्र तवे हय ओजो नर्म्णानि च नर्तमानो अमर्तः | 
स न एनीं वसवानो रयिं दाः परार्य सतुषे तुविमघस्य दानम || 
एवा न इन्द्रोतिभिर अव पाहि गर्णतः शूर कारून | 
उत तवचं ददतो वाजसातौ पिप्रीहि मध्वः सुषुतस्य चारोः || 
उत तये मा पौरुकुत्स्यस्य सूरेस तरसदस्योर हिरणिनो रराणाः | 
वहन्तु मा दश शयेतासो अस्य गैरिक्षितस्य करतुभिर नु सश्चे || 
उत तये मा मारुताश्वस्य शोणाः करत्वामघासो विदथस्य रातौ | 
सहस्रा मे चयवतानो ददान आनूकम अर्यो वपुषे नार्चत || 
उत तये मा धवन्यस्य जुष्टा लक्ष्मण्यस्य सुरुचो यतानाः | 
मह्ना रायः संवरणस्य रषेर वरजं न गावः परयता अपि गमन ||
mahi mahe tavase dīdhye nṝn indrāyetthā tavase atavyān | 
yo asmai sumatiṃ vājasātau stuto jane samaryaś ciketa || 
sa tvaṃ na indra dhiyasāno arkair harīṇāṃ vṛṣan yoktram aśreḥ | 
yā itthā maghavann anu joṣaṃ vakṣo abhi prāryaḥ sakṣi janān || 
na te ta indrābhy asmad ṛṣvāyuktāso abrahmatā yad asan | 
tiṣṭhā ratham adhi taṃ vajrahastā raśmiṃ deva yamase svaśvaḥ || 
purū yat ta indra santy ukthā ghave cakarthorvarāsu yudhyan | 
tatakṣe sūryāya cid okasi sve vṛṣā samatsu dāsasya nāma cit || 
vayaṃ te ta indra ye ca naraḥ śardho jajñānā yātāś ca rathāḥ | 
āsmāñ jaghamyād ahiśuṣma satvā bhagho na havyaḥ prabhṛtheṣu cāruḥ || 
papṛkṣeṇyam indra tve hy ojo nṛmṇāni ca nṛtamāno amartaḥ | 
sa na enīṃ vasavāno rayiṃ dāḥ prārya stuṣe tuvimaghasya dānam || 
evā na indrotibhir ava pāhi ghṛṇataḥ śūra kārūn | 
uta tvacaṃ dadato vājasātau piprīhi madhvaḥ suṣutasya cāroḥ || 
uta tye mā paurukutsyasya sūres trasadasyor hiraṇino rarāṇāḥ | 
vahantu mā daśa śyetāso asya ghairikṣitasya kratubhir nu saśce || 
uta tye mā mārutāśvasya śoṇāḥ kratvāmaghāso vidathasya rātau | 
sahasrā me cyavatāno dadāna ānūkam aryo vapuṣe nārcat || 
uta tye mā dhvanyasya juṣṭā lakṣmaṇyasya suruco yatānāḥ | 
mahnā rāyaḥ saṃvaraṇasya ṛṣer vrajaṃ na ghāvaḥ prayatā api ghman ||
Next: Hymn 34