Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 32
अदर्दर उत्सम अस्र्जो वि खानि तवम अर्णवान बद्बधानां अरम्णाः | 
महान्तम इन्द्र पर्वतं वि यद वः सर्जो वि धारा अव दानवं हन || 
तवम उत्सां रतुभिर बद्बधानां अरंह ऊधः पर्वतस्य वज्रिन | 
अहिं चिद उग्र परयुतं शयानं जघन्वां इन्द्र तविषीम अधत्थाः || 
तयस्य चिन महतो निर मर्गस्य वधर जघान तविषीभिर इन्द्रः | 
य एक इद अप्रतिर मन्यमान आद अस्माद अन्यो अजनिष्ट तव्यान || 
तयं चिद एषां सवधया मदन्तम मिहो नपातं सुव्र्धं तमोगाम | 
वर्षप्रभर्मा दानवस्य भामं वज्रेण वज्री नि जघान शुष्णम || 
तयं चिद अस्य करतुभिर निषत्तम अमर्मणो विदद इद अस्य मर्म | 
यद ईं सुक्षत्र परभ्र्ता मदस्य युयुत्सन्तं तमसि हर्म्ये धाः || 
तयं चिद इत्था कत्पयं शयानम असूर्ये तमसि वाव्र्धानम | 
तं चिन मन्दानो वर्षभः सुतस्योच्चैर इन्द्रो अपगूर्या जघान || 
उद यद इन्द्रो महते दानवाय वधर यमिष्ट सहो अप्रतीतम | 
यद ईं वज्रस्य परभ्र्तौ ददाभ विश्वस्य जन्तोर अधमं चकार || 
तयं चिद अर्णम मधुपं शयानम असिन्वं वव्रम मह्य आदद उग्रः | 
अपादम अत्रम महता वधेन नि दुर्योण आव्र्णङ मर्ध्रवाचम || 
को अस्य शुष्मं तविषीं वरात एको धना भरते अप्रतीतः | 
इमे चिद अस्य जरयसो नु देवी इन्द्रस्यौजसो भियसा जिहाते || 
नय अस्मै देवी सवधितिर जिहीत इन्द्राय गातुर उशतीव येमे | 
सं यद ओजो युवते विश्वम आभिर अनु सवधाव्ने कषितयो नमन्त || 
एकं नु तवा सत्पतिम पाञ्चजन्यं जातं शर्णोमि यशसं जनेषु | 
तम मे जग्र्भ्र आशसो नविष्ठं दोषा वस्तोर हवमानास इन्द्रम || 
एवा हि तवाम रतुथा यातयन्तम मघा विप्रेभ्यो ददतं शर्णोमि | 
किं ते बरह्माणो गर्हते सखायो ये तवाया निदधुः कामम इन्द्र ||
adardar utsam asṛjo vi khāni tvam arṇavān badbadhānāṃ aramṇāḥ | 
mahāntam indra parvataṃ vi yad vaḥ sṛjo vi dhārā ava dānavaṃ han || 
tvam utsāṃ ṛtubhir badbadhānāṃ araṃha ūdhaḥ parvatasya vajrin | 
ahiṃ cid ughra prayutaṃ śayānaṃ jaghanvāṃ indra taviṣīm adhatthāḥ || 
tyasya cin mahato nir mṛghasya vadhar jaghāna taviṣībhir indraḥ | 
ya eka id apratir manyamāna ād asmād anyo ajaniṣṭa tavyān || 
tyaṃ cid eṣāṃ svadhayā madantam miho napātaṃ suvṛdhaṃ tamoghām | 
vṛṣaprabharmā dānavasya bhāmaṃ vajreṇa vajrī ni jaghāna śuṣṇam || 
tyaṃ cid asya kratubhir niṣattam amarmaṇo vidad id asya marma | 
yad īṃ sukṣatra prabhṛtā madasya yuyutsantaṃ tamasi harmye dhāḥ || 
tyaṃ cid itthā katpayaṃ śayānam asūrye tamasi vāvṛdhānam | 
taṃ cin mandāno vṛṣabhaḥ sutasyoccair indro apaghūryā jaghāna || 
ud yad indro mahate dānavāya vadhar yamiṣṭa saho apratītam | 
yad īṃ vajrasya prabhṛtau dadābha viśvasya jantor adhamaṃ cakāra || 
tyaṃ cid arṇam madhupaṃ śayānam asinvaṃ vavram mahy ādad ughraḥ | 
apādam atram mahatā vadhena ni duryoṇa āvṛṇaṅ mṛdhravācam || 
ko asya śuṣmaṃ taviṣīṃ varāta eko dhanā bharate apratītaḥ | 
ime cid asya jrayaso nu devī indrasyaujaso bhiyasā jihāte || 
ny asmai devī svadhitir jihīta indrāya ghātur uśatīva yeme | 
saṃ yad ojo yuvate viśvam ābhir anu svadhāvne kṣitayo namanta || 
ekaṃ nu tvā satpatim pāñcajanyaṃ jātaṃ śṛṇomi yaśasaṃ janeṣu | 
tam me jaghṛbhra āśaso naviṣṭhaṃ doṣā vastor havamānāsa indram || 
evā hi tvām ṛtuthā yātayantam maghā viprebhyo dadataṃ śṛṇomi | 
kiṃ te brahmāṇo ghṛhate sakhāyo ye tvāyā nidadhuḥ kāmam indra ||
Next: Hymn 33