Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 31
इन्द्रो रथाय परवतं कर्णोति यम अध्यस्थान मघवा वाजयन्तम | 
यूथेव पश्वो वय उनोति गोपा अरिष्टो याति परथमः सिषासन || 
आ पर दरव हरिवो मा वि वेनः पिशङगराते अभि नः सचस्व | 
नहि तवद इन्द्र वस्यो अन्यद अस्त्य अमेनांश चिज जनिवतश चकर्थ || 
उद यत सहः सहस आजनिष्ट देदिष्ट इन्द्र इन्द्रियाणि विश्वा | 
पराचोदयत सुदुघा वव्रे अन्तर वि जयोतिषा संवव्र्त्वत तमो ऽवः || 
अनवस ते रथम अश्वाय तक्षन तवष्टा वज्रम पुरुहूत दयुमन्तम | 
बरह्माण इन्द्रम महयन्तो अर्कैर अवर्धयन्न अहये हन्तवा उ || 
वर्ष्णे यत ते वर्षणो अर्कम अर्चान इन्द्र गरावाणो अदितिः सजोषाः | 
अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्य अवर्तन्त दस्यून || 
पर ते पूर्वाणि करणानि वोचम पर नूतना मघवन या चकर्थ | 
शक्तीवो यद विभरा रोदसी उभे जयन्न अपो मनवे दानुचित्राः || 
तद इन नु ते करणं दस्म विप्राहिं यद घनन्न ओजो अत्रामिमीथाः | 
शुष्णस्य चित परि माया अग्र्भ्णाः परपित्वं यन्न अप दस्यूंर असेधः || 
तवम अपो यदवे तुर्वशायारमयः सुदुघाः पार इन्द्र | 
उग्रम अयातम अवहो ह कुत्सं सं ह यद वाम उशनारन्त देवाः || 
इन्द्राकुत्सा वहमाना रथेना वाम अत्या अपि कर्णे वहन्तु | 
निः षीम अद्भ्यो धमथो निः षधस्थान मघोनो हर्दो वरथस तमांसि || 
वातस्य युक्तान सुयुजश चिद अश्वान कविश चिद एषो अजगन्न अवस्युः | 
विश्वे ते अत्र मरुतः सखाय इन्द्र बरह्माणि तविषीम अवर्धन || 
सूरश चिद रथम परितक्म्यायाम पूर्वं करद उपरं जूजुवांसम | 
भरच चक्रम एतशः सं रिणाति पुरो दधत सनिष्यति करतुं नः || 
आयं जना अभिचक्षे जगामेन्द्रः सखायं सुतसोमम इछन | 
वदन गरावाव वेदिम भरियाते यस्य जीरम अध्वर्यवश चरन्ति || 
ये चाकनन्त चाकनन्त नू ते मर्ता अम्र्त मो ते अंह आरन | 
वावन्धि यज्यूंर उत तेषु धेह्य ओजो जनेषु येषु ते सयाम ||
indro rathāya pravataṃ kṛṇoti yam adhyasthān maghavā vājayantam | 
yūtheva paśvo vy unoti ghopā aṛiṣṭo yāti prathamaḥ siṣāsan || 
ā pra drava harivo mā vi venaḥ piśaṅgharāte abhi naḥ sacasva | 
nahi tvad indra vasyo anyad asty amenāṃś cij janivataś cakartha || 
ud yat sahaḥ sahasa ājaniṣṭa dediṣṭa indra indriyāṇi viśvā | 
prācodayat sudughā vavre antar vi jyotiṣā saṃvavṛtvat tamo 'vaḥ || 
anavas te ratham aśvāya takṣan tvaṣṭā vajram puruhūta dyumantam | 
brahmāṇa indram mahayanto arkair avardhayann ahaye hantavā u || 
vṛṣṇe yat te vṛṣaṇo arkam arcān indra ghrāvāṇo aditiḥ sajoṣāḥ | 
anaśvāso ye pavayo 'rathā indreṣitā abhy avartanta dasyūn || 
pra te pūrvāṇi karaṇāni vocam pra nūtanā maghavan yā cakartha | 
śaktīvo yad vibharā rodasī ubhe jayann apo manave dānucitrāḥ || 
tad in nu te karaṇaṃ dasma viprāhiṃ yad ghnann ojo atrāmimīthāḥ | 
śuṣṇasya cit pari māyā aghṛbhṇāḥ prapitvaṃ yann apa dasyūṃr asedhaḥ || 
tvam apo yadave turvaśāyāramayaḥ sudughāḥ pāra indra | 
ughram ayātam avaho ha kutsaṃ saṃ ha yad vām uśanāranta devāḥ || 
indrākutsā vahamānā rathenā vām atyā api karṇe vahantu | 
niḥ ṣīm adbhyo dhamatho niḥ ṣadhasthān maghono hṛdo varathas tamāṃsi || 
vātasya yuktān suyujaś cid aśvān kaviś cid eṣo ajaghann avasyuḥ | 
viśve te atra marutaḥ sakhāya indra brahmāṇi taviṣīm avardhan || 
sūraś cid ratham paritakmyāyām pūrvaṃ karad uparaṃ jūjuvāṃsam | 
bharac cakram etaśaḥ saṃ riṇāti puro dadhat saniṣyati kratuṃ naḥ || 
āyaṃ janā abhicakṣe jaghāmendraḥ sakhāyaṃ sutasomam ichan | 
vadan ghrāvāva vedim bhriyāte yasya jīram adhvaryavaś caranti || 
ye cākananta cākananta nū te martā amṛta mo te aṃha āran | 
vāvandhi yajyūṃr uta teṣu dhehy ojo janeṣu yeṣu te syāma ||
Next: Hymn 32