Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 30
कव सय वीरः को अपश्यद इन्द्रं सुखरथम ईयमानं हरिभ्याम | 
यो राया वज्री सुतसोमम इछन तद ओको गन्ता पुरुहूत ऊती || 
अवाचचक्षम पदम अस्य सस्वर उग्रं निधातुर अन्व आयम इछन | 
अप्र्छम अन्यां उत ते म आहुर इन्द्रं नरो बुबुधाना अशेम || 
पर नु वयं सुते या ते कर्तानीन्द्र बरवाम यानि नो जुजोषः | 
वेदद अविद्वाञ छर्णवच च विद्वान वहते ऽयम मघवा सर्वसेनः || 
सथिरम मनश चक्र्षे जात इन्द्र वेषीद एको युधये भूयसश चित | 
अश्मानं चिच छवसा दिद्युतो वि विदो गवाम ऊर्वम उस्रियाणाम || 
परो यत तवम परम आजनिष्ठाः परावति शरुत्यं नाम बिभ्रत | 
अतश चिद इन्द्राद अभयन्त देवा विश्वा अपो अजयद दासपत्नीः || 
तुभ्येद एते मरुतः सुशेवा अर्चन्त्य अर्कं सुन्वन्त्य अन्धः | 
अहिम ओहानम अप आशयानम पर मायाभिर मायिनं सक्षद इन्द्रः || 
वि षू मर्धो जनुषा दानम इन्वन्न अहन गवा मघवन संचकानः | 
अत्रा दासस्य नमुचेः शिरो यद अवर्तयो मनवे गातुम इछन || 
युजं हि माम अक्र्था आद इद इन्द्र शिरो दासस्य नमुचेर मथायन | 
अश्मानं चित सवर्यं वर्तमानम पर चक्रियेव रोदसी मरुद्भ्यः || 
सत्रियो हि दास आयुधानि चक्रे किम मा करन्न अबला अस्य सेनाः | 
अन्तर हय अख्यद उभे अस्य धेने अथोप परैद युधये दस्युम इन्द्रः || 
सम अत्र गावो ऽभितो ऽनवन्तेहेह वत्सैर वियुता यद आसन | 
सं ता इन्द्रो अस्र्जद अस्य शाकैर यद ईं सोमासः सुषुता अमन्दन || 
यद ईं सोमा बभ्रुधूता अमन्दन्न अरोरवीद वर्षभः सादनेषु | 
पुरंदरः पपिवां इन्द्रो अस्य पुनर गवाम अददाद उस्रियाणाम || 
भद्रम इदं रुशमा अग्ने अक्रन गवां चत्वारि ददतः सहस्रा | 
रणंचयस्य परयता मघानि परत्य अग्रभीष्म नर्तमस्य नर्णाम || 
सुपेशसम माव सर्जन्त्य अस्तं गवां सहस्रै रुशमासो अग्ने | 
तीव्रा इन्द्रम अममन्दुः सुतासो ऽकतोर वयुष्टौ परितक्म्यायाः || 
औछत सा रात्री परितक्म्या यां रणंचये राजनि रुशमानाम | 
अत्यो न वाजी रघुर अज्यमानो बभ्रुश चत्वार्य असनत सहस्रा || 
चतुःसहस्रं गव्यस्य पश्वः परत्य अग्रभीष्म रुशमेष्व अग्ने | 
घर्मश चित तप्तः परव्र्जे य आसीद अयस्मयस तं व आदाम विप्राः ||
kva sya vīraḥ ko apaśyad indraṃ sukharatham īyamānaṃ haribhyām | 
yo rāyā vajrī sutasomam ichan tad oko ghantā puruhūta ūtī || 
avācacakṣam padam asya sasvar ughraṃ nidhātur anv āyam ichan | 
apṛcham anyāṃ uta te ma āhur indraṃ naro bubudhānā aśema || 
pra nu vayaṃ sute yā te kṛtānīndra bravāma yāni no jujoṣaḥ | 
vedad avidvāñ chṛṇavac ca vidvān vahate 'yam maghavā sarvasenaḥ || 
sthiram manaś cakṛṣe jāta indra veṣīd eko yudhaye bhūyasaś cit | 
aśmānaṃ cic chavasā didyuto vi vido ghavām ūrvam usriyāṇām || 
paro yat tvam parama ājaniṣṭhāḥ parāvati śrutyaṃ nāma bibhrat | 
ataś cid indrād abhayanta devā viśvā apo ajayad dāsapatnīḥ || 
tubhyed ete marutaḥ suśevā arcanty arkaṃ sunvanty andhaḥ | 
ahim ohānam apa āśayānam pra māyābhir māyinaṃ sakṣad indraḥ || 
vi ṣū mṛdho januṣā dānam invann ahan ghavā maghavan saṃcakānaḥ | 
atrā dāsasya namuceḥ śiro yad avartayo manave ghātum ichan || 
yujaṃ hi mām akṛthā ād id indra śiro dāsasya namucer mathāyan | 
aśmānaṃ cit svaryaṃ vartamānam pra cakriyeva rodasī marudbhyaḥ || 
striyo hi dāsa āyudhāni cakre kim mā karann abalā asya senāḥ | 
antar hy akhyad ubhe asya dhene athopa praid yudhaye dasyum indraḥ || 
sam atra ghāvo 'bhito 'navanteheha vatsair viyutā yad āsan | 
saṃ tā indro asṛjad asya śākair yad īṃ somāsaḥ suṣutā amandan || 
yad īṃ somā babhrudhūtā amandann aroravīd vṛṣabhaḥ sādaneṣu | 
puraṃdaraḥ papivāṃ indro asya punar ghavām adadād usriyāṇām || 
bhadram idaṃ ruśamā aghne akran ghavāṃ catvāri dadataḥ sahasrā | 
ṛṇaṃcayasya prayatā maghāni praty aghrabhīṣma nṛtamasya nṛṇām || 
supeśasam māva sṛjanty astaṃ ghavāṃ sahasrai ruśamāso aghne | 
tīvrā indram amamanduḥ sutāso 'ktor vyuṣṭau paritakmyāyāḥ || 
auchat sā rātrī paritakmyā yāṃ ṛṇaṃcaye rājani ruśamānām | 
atyo na vājī raghur ajyamāno babhruś catvāry asanat sahasrā || 
catuḥsahasraṃ ghavyasya paśvaḥ praty aghrabhīṣma ruśameṣv aghne | 
gharmaś cit taptaḥ pravṛje ya āsīd ayasmayas taṃ v ādāma viprāḥ ||
Next: Hymn 31