Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 29
तर्य अर्यमा मनुषो देवताता तरी रोचना दिव्या धारयन्त | 
अर्चन्ति तवा मरुतः पूतदक्षास तवम एषाम रषिर इन्द्रासि धीरः || 
अनु यद ईम मरुतो मन्दसानम आर्चन्न इन्द्रम पपिवांसं सुतस्य | 
आदत्त वज्रम अभि यद अहिं हन्न अपो यह्वीर अस्र्जत सर्तवा उ || 
उत बरह्माणो मरुतो मे अस्येन्द्रः सोमस्य सुषुतस्य पेयाः | 
तद धि हव्यम मनुषे गा अविन्दद अहन्न अहिम पपिवां इन्द्रो अस्य || 
आद रोदसी वितरं वि षकभायत संविव्यानश चिद भियसे मर्गं कः | 
जिगर्तिम इन्द्रो अपजर्गुराणः परति शवसन्तम अव दानवं हन || 
अध करत्वा मघवन तुभ्यं देवा अनु विश्वे अददुः सोमपेयम | 
यत सूर्यस्य हरितः पतन्तीः पुरः सतीर उपरा एतशे कः || 
नव यद अस्य नवतिं च भोगान साकं वज्रेण मघवा विव्र्श्चत | 
अर्चन्तीन्द्रम मरुतः सधस्थे तरैष्टुभेन वचसा बाधत दयाम || 
सखा सख्ये अपचत तूयम अग्निर अस्य करत्वा महिषा तरी शतानि | 
तरी साकम इन्द्रो मनुषः सरांसि सुतम पिबद वर्त्रहत्याय सोमम || 
तरी यच छता महिषाणाम अघो मास तरी सरांसि मघवा सोम्यापाः | 
कारं न विश्वे अह्वन्त देवा भरम इन्द्राय यद अहिं जघान || 
उशना यत सहस्यैर अयातं गर्हम इन्द्र जूजुवानेभिर अश्वैः | 
वन्वानो अत्र सरथं ययाथ कुत्सेन देवैर अवनोर ह शुष्णम || 
परान्यच चक्रम अव्र्हः सूर्यस्य कुत्सायान्यद वरिवो यातवे ऽकः | 
अनासो दस्यूंर अम्र्णो वधेन नि दुर्योण आव्र्णङ मर्ध्रवाचः || 
सतोमासस तवा गौरिवीतेर अवर्धन्न अरन्धयो वैदथिनाय पिप्रुम | 
आ तवाम रजिश्वा सख्याय चक्रे पचन पक्तीर अपिबः सोमम अस्य || 
नवग्वासः सुतसोमास इन्द्रं दशग्वासो अभ्य अर्चन्त्य अर्कैः | 
गव्यं चिद ऊर्वम अपिधानवन्तं तं चिन नरः शशमाना अप वरन || 
कथो नु ते परि चराणि विद्वान वीर्य्र मघवन या चकर्थ | 
या चो नु नव्या कर्णवः शविष्ठ परेद उ ता ते विदथेषु बरवाम || 
एता विश्वा चक्र्वां इन्द्र भूर्य अपरीतो जनुषा वीर्येण | 
या चिन नु वज्रिन कर्णवो दध्र्ष्वान न ते वर्ता तविष्या अस्ति तस्याः || 
इन्द्र बरह्म करियमाणा जुषस्व या ते शविष्ठ नव्या अकर्म | 
वस्त्रेव भद्रा सुक्र्ता वसूयू रथं न धीरः सवपा अतक्षम ||
try aryamā manuṣo devatātā trī rocanā divyā dhārayanta | 
arcanti tvā marutaḥ pūtadakṣās tvam eṣām ṛṣir indrāsi dhīraḥ || 
anu yad īm maruto mandasānam ārcann indram papivāṃsaṃ sutasya | 
ādatta vajram abhi yad ahiṃ hann apo yahvīr asṛjat sartavā u || 
uta brahmāṇo maruto me asyendraḥ somasya suṣutasya peyāḥ | 
tad dhi havyam manuṣe ghā avindad ahann ahim papivāṃ indro asya || 
ād rodasī vitaraṃ vi ṣkabhāyat saṃvivyānaś cid bhiyase mṛghaṃ kaḥ | 
jighartim indro apajarghurāṇaḥ prati śvasantam ava dānavaṃ han || 
adha kratvā maghavan tubhyaṃ devā anu viśve adaduḥ somapeyam | 
yat sūryasya haritaḥ patantīḥ puraḥ satīr uparā etaśe kaḥ || 
nava yad asya navatiṃ ca bhoghān sākaṃ vajreṇa maghavā vivṛścat | 
arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām || 
sakhā sakhye apacat tūyam aghnir asya kratvā mahiṣā trī śatāni | 
trī sākam indro manuṣaḥ sarāṃsi sutam pibad vṛtrahatyāya somam || 
trī yac chatā mahiṣāṇām agho mās trī sarāṃsi maghavā somyāpāḥ | 
kāraṃ na viśve ahvanta devā bharam indrāya yad ahiṃ jaghāna || 
uśanā yat sahasyair ayātaṃ ghṛham indra jūjuvānebhir aśvaiḥ | 
vanvāno atra sarathaṃ yayātha kutsena devair avanor ha śuṣṇam || 
prānyac cakram avṛhaḥ sūryasya kutsāyānyad varivo yātave 'kaḥ | 
anāso dasyūṃr amṛṇo vadhena ni duryoṇa āvṛṇaṅ mṛdhravācaḥ || 
stomāsas tvā ghaurivīter avardhann arandhayo vaidathināya piprum | 
ā tvām ṛjiśvā sakhyāya cakre pacan paktīr apibaḥ somam asya || 
navaghvāsaḥ sutasomāsa indraṃ daśaghvāso abhy arcanty arkaiḥ | 
ghavyaṃ cid ūrvam apidhānavantaṃ taṃ cin naraḥ śaśamānā apa vran || 
katho nu te pari carāṇi vidvān vīryṛ maghavan yā cakartha | 
yā co nu navyā kṛṇavaḥ śaviṣṭha pred u tā te vidatheṣu bravāma || 
etā viśvā cakṛvāṃ indra bhūry aparīto januṣā vīryeṇa | 
yā cin nu vajrin kṛṇavo dadhṛṣvān na te vartā taviṣyā asti tasyāḥ || 
indra brahma kriyamāṇā juṣasva yā te śaviṣṭha navyā akarma | 
vastreva bhadrā sukṛtā vasūyū rathaṃ na dhīraḥ svapā atakṣam ||
Next: Hymn 30