Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 28
समिद्धो अग्निर दिवि शोचिर अश्रेत परत्यङङ उषसम उर्विया वि भाति | 
एति पराची विश्ववारा नमोभिर देवां ईळाना हविषा घर्ताची || 
समिध्यमानो अम्र्तस्य राजसि हविष कर्ण्वन्तं सचसे सवस्तये | 
विश्वं स धत्ते दरविणं यम इन्वस्य आतिथ्यम अग्ने नि च धत्त इत पुरः || 
अग्ने शर्ध महते सौभगाय तव दयुम्नान्य उत्तमानि सन्तु | 
सं जास्पत्यं सुयमम आ कर्णुष्व शत्रूयताम अभि तिष्ठा महांसि || 
समिद्धस्य परमहसो ऽगने वन्दे तव शरियम | 
वर्षभो दयुम्नवां असि सम अध्वरेष्व इध्यसे || 
समिद्धो अग्न आहुत देवान यक्षि सवध्वर | 
तवं हि हव्यवाळ असि || 
आ जुहोता दुवस्यताग्निम परयत्य अध्वरे | 
वर्णीध्वं हव्यवाहनम ||
samiddho aghnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti | 
eti prācī viśvavārā namobhir devāṃ īḷānā haviṣā ghṛtācī || 
samidhyamāno amṛtasya rājasi haviṣ kṛṇvantaṃ sacase svastaye | 
viśvaṃ sa dhatte draviṇaṃ yam invasy ātithyam aghne ni ca dhatta it puraḥ || 
aghne śardha mahate saubhaghāya tava dyumnāny uttamāni santu | 
saṃ jāspatyaṃ suyamam ā kṛṇuṣva śatrūyatām abhi tiṣṭhā mahāṃsi || 
samiddhasya pramahaso 'ghne vande tava śriyam | 
vṛṣabho dyumnavāṃ asi sam adhvareṣv idhyase || 
samiddho aghna āhuta devān yakṣi svadhvara | 
tvaṃ hi havyavāḷ asi || 
ā juhotā duvasyatāghnim prayaty adhvare | 
vṛṇīdhvaṃ havyavāhanam ||
Next: Hymn 29