Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 27
अनस्वन्ता सत्पतिर मामहे मे गावा चेतिष्ठो असुरो मघोनः | 
तरैव्र्ष्णो अग्ने दशभिः सहस्रैर वैश्वानर तर्यरुणश चिकेत || 
यो मे शता च विंशतिं च गोनां हरी च युक्ता सुधुरा ददाति | 
वैश्वानर सुष्टुतो वाव्र्धानो ऽगने यछ तर्यरुणाय शर्म || 
एवा ते अग्ने सुमतिं चकानो नविष्ठाय नवमं तरसदस्युः | 
यो मे गिरस तुविजातस्य पूर्वीर युक्तेनाभि तर्यरुणो गर्णाति || 
यो म इति परवोचत्य अश्वमेधाय सूरये | 
ददद रचा सनिं यते ददन मेधाम रतायते || 
यस्य मा परुषाः शतम उद्धर्षयन्त्य उक्षणः | 
अश्वमेधस्य दानाः सोमा इव तर्य्र्शिरः || 
इन्द्राग्नी शतदाव्न्य अश्वमेधे सुवीर्यम | 
कषत्रं धारयतम बर्हद दिवि सूर्यम इवाजरम ||
anasvantā satpatir māmahe me ghāvā cetiṣṭho asuro maghonaḥ | 
traivṛṣṇo aghne daśabhiḥ sahasrair vaiśvānara tryaruṇaś ciketa || 
yo me śatā ca viṃśatiṃ ca ghonāṃ harī ca yuktā sudhurā dadāti | 
vaiśvānara suṣṭuto vāvṛdhāno 'ghne yacha tryaruṇāya śarma || 
evā te aghne sumatiṃ cakāno naviṣṭhāya navamaṃ trasadasyuḥ | 
yo me ghiras tuvijātasya pūrvīr yuktenābhi tryaruṇo ghṛṇāti || 
yo ma iti pravocaty aśvamedhāya sūraye | 
dadad ṛcā saniṃ yate dadan medhām ṛtāyate || 
yasya mā paruṣāḥ śatam uddharṣayanty ukṣaṇaḥ | 
aśvamedhasya dānāḥ somā iva tryṛśiraḥ || 
indrāghnī śatadāvny aśvamedhe suvīryam | 
kṣatraṃ dhārayatam bṛhad divi sūryam ivājaram ||
Next: Hymn 28