Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 26
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया | 
आ देवान वक्षि यक्षि च || 
तं तवा घर्तस्नव ईमहे चित्रभानो सवर्द्र्शम | 
देवां आ वीतये वह || 
वीतिहोत्रं तवा कवे दयुमन्तं सम इधीमहि | 
अग्ने बर्हन्तम अध्वरे || 
अग्ने विश्वेभिर आ गहि देवेभिर हव्यदातये | 
होतारं तवा वर्णीमहे || 
यजमानाय सुन्वत आग्ने सुवीर्यं वह | 
देवैर आ सत्सि बर्हिषि || 
समिधानः सहस्रजिद अग्ने धर्माणि पुष्यसि | 
देवानां दूत उक्थ्यः || 
नय अग्निं जातवेदसं होत्रवाहं यविष्ठ्यम | 
दधाता देवम रत्विजम || 
पर यज्ञ एत्व आनुषग अद्या देवव्यचस्तमः | 
सत्र्णीत बर्हिर आसदे || 
एदम मरुतो अश्विना मित्रः सीदन्तु वरुणः | 
देवासः सर्वया विशा ||
aghne pāvaka rociṣā mandrayā deva jihvayā | 
ā devān vakṣi yakṣi ca || 
taṃ tvā ghṛtasnav īmahe citrabhāno svardṛśam | 
devāṃ ā vītaye vaha || 
vītihotraṃ tvā kave dyumantaṃ sam idhīmahi | 
aghne bṛhantam adhvare || 
aghne viśvebhir ā ghahi devebhir havyadātaye | 
hotāraṃ tvā vṛṇīmahe || 
yajamānāya sunvata āghne suvīryaṃ vaha | 
devair ā satsi barhiṣi || 
samidhānaḥ sahasrajid aghne dharmāṇi puṣyasi | 
devānāṃ dūta ukthyaḥ || 
ny aghniṃ jātavedasaṃ hotravāhaṃ yaviṣṭhyam | 
dadhātā devam ṛtvijam || 
pra yajña etv ānuṣagh adyā devavyacastamaḥ | 
stṛṇīta barhir āsade || 
edam maruto aśvinā mitraḥ sīdantu varuṇaḥ | 
devāsaḥ sarvayā viśā ||
Next: Hymn 27