Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 25
अछा वो अग्निम अवसे देवं गासि स नो वसुः | 
रासत पुत्र रषूणाम रतावा पर्षति दविषः || 
स हि सत्यो यम पूर्वे चिद देवासश चिद यम ईधिरे | 
होतारम मन्द्रजिह्वम इत सुदीतिभिर विभावसुम || 
स नो धीती वरिष्ठया शरेष्ठया च सुमत्या | 
अग्ने रायो दिदीहि नः सुव्र्क्तिभिर वरेण्य || 
अग्निर देवेषु राजत्य अग्निर मर्तेष्व आविशन | 
अग्निर नो हव्यवाहनो ऽगनिं धीभिः सपर्यत || 
अग्निस तुविश्रवस्तमं तुविब्रह्माणम उत्तमम | 
अतूर्तं शरावयत्पतिम पुत्रं ददाति दाशुषे || 
अग्निर ददाति सत्पतिं सासाह यो युधा नर्भिः | 
अग्निर अत्यं रघुष्यदं जेतारम अपराजितम || 
यद वाहिष्ठं तद अग्नये बर्हद अर्च विभावसो | 
महिषीव तवद रयिस तवद वाजा उद ईरते || 
तव दयुमन्तो अर्चयो गरावेवोच्यते बर्हत | 
उतो ते तन्यतुर यथा सवानो अर्त तमना दिवः || 
एवां अग्निं वसूयवः सहसानं ववन्दिम | 
स नो विश्वा अति दविषः पर्षन नावेव सुक्रतुः ||
achā vo aghnim avase devaṃ ghāsi sa no vasuḥ | 
rāsat putra ṛṣūṇām ṛtāvā parṣati dviṣaḥ || 
sa hi satyo yam pūrve cid devāsaś cid yam īdhire | 
hotāram mandrajihvam it sudītibhir vibhāvasum || 
sa no dhītī variṣṭhayā śreṣṭhayā ca sumatyā | 
aghne rāyo didīhi naḥ suvṛktibhir vareṇya || 
aghnir deveṣu rājaty aghnir marteṣv āviśan | 
aghnir no havyavāhano 'ghniṃ dhībhiḥ saparyata || 
aghnis tuviśravastamaṃ tuvibrahmāṇam uttamam | 
atūrtaṃ śrāvayatpatim putraṃ dadāti dāśuṣe || 
aghnir dadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ | 
aghnir atyaṃ raghuṣyadaṃ jetāram aparājitam || 
yad vāhiṣṭhaṃ tad aghnaye bṛhad arca vibhāvaso | 
mahiṣīva tvad rayis tvad vājā ud īrate || 
tava dyumanto arcayo ghrāvevocyate bṛhat | 
uto te tanyatur yathā svāno arta tmanā divaḥ || 
evāṃ aghniṃ vasūyavaḥ sahasānaṃ vavandima | 
sa no viśvā ati dviṣaḥ parṣan nāveva sukratuḥ ||
Next: Hymn 26