Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 39
यद इन्द्र चित्र मेहनास्ति तवादातम अद्रिवः | 
राधस तन नो विदद्वस उभयाहस्त्य आ भर || 
यन मन्यसे वरेण्यम इन्द्र दयुक्षं तद आ भर | 
विद्याम तस्य ते वयम अकूपारस्य दावने || 
यत ते दित्सु परराध्यम मनो अस्ति शरुतम बर्हत | 
तेन दर्ळ्हा चिद अद्रिव आ वाजं दर्षि सातये || 
मंहिष्ठं वो मघोनां राजानं चर्षणीनाम | 
इन्द्रम उप परशस्तये पूर्वीभिर जुजुषे गिरः || 
अस्मा इत काव्यं वच उक्थम इन्द्राय शंस्यम | 
तस्मा उ बरह्मवाहसे गिरो वर्धन्त्य अत्रयो गिरः शुम्भन्त्य अत्रयः ||
yad indra citra mehanāsti tvādātam adrivaḥ | 
rādhas tan no vidadvasa ubhayāhasty ā bhara || 
yan manyase vareṇyam indra dyukṣaṃ tad ā bhara | 
vidyāma tasya te vayam akūpārasya dāvane || 
yat te ditsu prarādhyam mano asti śrutam bṛhat | 
tena dṛḷhā cid adriva ā vājaṃ darṣi sātaye || 
maṃhiṣṭhaṃ vo maghonāṃ rājānaṃ carṣaṇīnām | 
indram upa praśastaye pūrvībhir jujuṣe ghiraḥ || 
asmā it kāvyaṃ vaca uktham indrāya śaṃsyam | 
tasmā u brahmavāhase ghiro vardhanty atrayo ghiraḥ śumbhanty atrayaḥ ||
Next: Hymn 40