Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 22
पर विश्वसामन्न अत्रिवद अर्चा पावकशोचिषे | 
यो अध्वरेष्व ईड्यो होता मन्द्रतमो विशि || 
नय अग्निं जातवेदसं दधाता देवम रत्विजम | 
पर यज्ञ एत्व आनुषग अद्या देवव्यचस्तमः || 
चिकित्विन्मनसं तवा देवम मर्तास ऊतये | 
वरेण्यस्य ते ऽवस इयानासो अमन्महि || 
अग्ने चिकिद्ध्य अस्य न इदं वचः सहस्य | 
तं तवा सुशिप्र दम्पते सतोमैर वर्धन्त्य अत्रयो गीर्भिः शुम्भन्त्य अत्रयः ||
pra viśvasāmann atrivad arcā pāvakaśociṣe | 
yo adhvareṣv īḍyo hotā mandratamo viśi || 
ny aghniṃ jātavedasaṃ dadhātā devam ṛtvijam | 
pra yajña etv ānuṣagh adyā devavyacastamaḥ || 
cikitvinmanasaṃ tvā devam martāsa ūtaye | 
vareṇyasya te 'vasa iyānāso amanmahi || 
aghne cikiddhy asya na idaṃ vacaḥ sahasya | 
taṃ tvā suśipra dampate stomair vardhanty atrayo ghīrbhiḥ śumbhanty atrayaḥ ||
Next: Hymn 23