Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 21
मनुष्वत तवा नि धीमहि मनुष्वत सम इधीमहि | 
अग्ने मनुष्वद अङगिरो देवान देवयते यज || 
तवं हि मानुषे जने ऽगने सुप्रीत इध्यसे | 
सरुचस तवा यन्त्य आनुषक सुजात सर्पिरासुते || 
तवां विश्वे सजोषसो देवासो दूतम अक्रत | 
सपर्यन्तस तवा कवे यज्ञेषु देवम ईळते || 
देवं वो देवयज्ययाग्निम ईळीत मर्त्यः | 
समिद्धः शुक्र दीदिह्य रतस्य योनिम आसदः ससस्य योनिम आसदः ||
manuṣvat tvā ni dhīmahi manuṣvat sam idhīmahi | 
aghne manuṣvad aṅghiro devān devayate yaja || 
tvaṃ hi mānuṣe jane 'ghne suprīta idhyase | 
srucas tvā yanty ānuṣak sujāta sarpirāsute || 
tvāṃ viśve sajoṣaso devāso dūtam akrata | 
saparyantas tvā kave yajñeṣu devam īḷate || 
devaṃ vo devayajyayāghnim īḷīta martyaḥ | 
samiddhaḥ śukra dīdihy ṛtasya yonim āsadaḥ sasasya yonim āsadaḥ ||
Next: Hymn 22