Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 20
यम अग्ने वाजसातम तवं चिन मन्यसे रयिम | 
तं नो गीर्भिः शरवाय्यं देवत्रा पनया युजम || 
ये अग्ने नेरयन्ति ते वर्द्धा उग्रस्य शवसः | 
अप दवेषो अप हवरो ऽनयव्रतस्य सश्चिरे || 
होतारं तवा वर्णीमहे ऽगने दक्षस्य साधनम | 
यज्ञेषु पूर्व्यं गिरा परयस्वन्तो हवामहे || 
इत्था यथा त ऊतये सहसावन दिवे-दिवे | 
राय रताय सुक्रतो गोभिः षयाम सधमादो वीरैः सयाम सधमादः ||
yam aghne vājasātama tvaṃ cin manyase rayim | 
taṃ no ghīrbhiḥ śravāyyaṃ devatrā panayā yujam || 
ye aghne nerayanti te vṛddhā ughrasya śavasaḥ | 
apa dveṣo apa hvaro 'nyavratasya saścire || 
hotāraṃ tvā vṛṇīmahe 'ghne dakṣasya sādhanam | 
yajñeṣu pūrvyaṃ ghirā prayasvanto havāmahe || 
itthā yathā ta ūtaye sahasāvan dive-dive | 
rāya ṛtāya sukrato ghobhiḥ ṣyāma sadhamādo vīraiḥ syāma sadhamādaḥ ||
Next: Hymn 21