Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 19
अभ्य अवस्थाः पर जायन्ते पर वव्रेर वव्रिश चिकेत | 
उपस्थे मातुर वि चष्टे || 
जुहुरे वि चितयन्तो ऽनिमिषं नर्म्णम पान्ति | 
आ दर्ळ्हाम पुरं विविशुः || 
आ शवैत्रेयस्य जन्तवो दयुमद वर्धन्त कर्ष्टयः | 
निष्कग्रीवो बर्हदुक्थ एना मध्वा न वाजयुः || 
परियं दुग्धं न काम्यम अजामि जाम्योः सचा | 
घर्मो न वाजजठरो ऽदब्धः शश्वतो दभः || 
करीळन नो रश्म आ भुवः सम भस्मना वायुना वेविदानः | 
ता अस्य सन धर्षजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ||
abhy avasthāḥ pra jāyante pra vavrer vavriś ciketa | 
upasthe mātur vi caṣṭe || 
juhure vi citayanto 'nimiṣaṃ nṛmṇam pānti | 
ā dṛḷhām puraṃ viviśuḥ || 
ā śvaitreyasya jantavo dyumad vardhanta kṛṣṭayaḥ | 
niṣkaghrīvo bṛhaduktha enā madhvā na vājayuḥ || 
priyaṃ dughdhaṃ na kāmyam ajāmi jāmyoḥ sacā | 
gharmo na vājajaṭharo 'dabdhaḥ śaśvato dabhaḥ || 
krīḷan no raśma ā bhuvaḥ sam bhasmanā vāyunā vevidānaḥ | 
tā asya san dhṛṣajo na tighmāḥ susaṃśitā vakṣyo vakṣaṇesthāḥ ||
Next: Hymn 20