Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 18
परातर अग्निः पुरुप्रियो विश सतवेतातिथिः | 
विश्वानि यो अमर्त्यो हव्या मर्तेषु रण्यति || 
दविताय मर्क्तवाहसे सवस्य दक्षस्य मंहना | 
इन्दुं स धत्त आनुषक सतोता चित ते अमर्त्य || 
तं वो दीर्घायुशोचिषं गिरा हुवे मघोनाम | 
अरिष्टो येषां रथो वय अश्वदावन्न ईयते || 
चित्रा वा येषु दीधितिर आसन्न उक्था पान्ति ये | 
सतीर्णम बर्हिः सवर्णरे शरवांसि दधिरे परि || 
ये मे पञ्चाशतं ददुर अश्वानां सधस्तुति | 
दयुमद अग्ने महि शरवो बर्हत कर्धि मघोनां नर्वद अम्र्त नर्णाम ||
prātar aghniḥ purupriyo viśa stavetātithiḥ | 
viśvāni yo amartyo havyā marteṣu raṇyati || 
dvitāya mṛktavāhase svasya dakṣasya maṃhanā | 
induṃ sa dhatta ānuṣak stotā cit te amartya || 
taṃ vo dīrghāyuśociṣaṃ ghirā huve maghonām | 
ariṣṭo yeṣāṃ ratho vy aśvadāvann īyate || 
citrā vā yeṣu dīdhitir āsann ukthā pānti ye | 
stīrṇam barhiḥ svarṇare śravāṃsi dadhire pari || 
ye me pañcāśataṃ dadur aśvānāṃ sadhastuti | 
dyumad aghne mahi śravo bṛhat kṛdhi maghonāṃ nṛvad amṛta nṛṇām ||
Next: Hymn 19