Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 17
आ यज्ञैर देव मर्त्य इत्था तव्यांसम ऊतये | 
अग्निं कर्ते सवध्वरे पूरुर ईळीतावसे || 
अस्य हि सवयशस्तर आसा विधर्मन मन्यसे | 
तं नाकं चित्रशोचिषम मन्द्रम परो मनीषया || 
अस्य वासा उ अर्चिषा य आयुक्त तुजा गिरा | 
दिवो न यस्य रेतसा बर्हच छोचन्त्य अर्चयः || 
अस्य करत्वा विचेतसो दस्मस्य वसु रथ आ | 
अधा विश्वासु हव्यो ऽगनिर विक्षु पर शस्यते || 
नू न इद धि वार्यम आसा सचन्त सूरयः | 
ऊर्जो नपाद अभिष्टये पाहि शग्धि सवस्तय उतैधि पर्त्सु नो वर्धे ||
ā yajñair deva martya itthā tavyāṃsam ūtaye | 
aghniṃ kṛte svadhvare pūrur īḷītāvase || 
asya hi svayaśastara āsā vidharman manyase | 
taṃ nākaṃ citraśociṣam mandram paro manīṣayā || 
asya vāsā u arciṣā ya āyukta tujā ghirā | 
divo na yasya retasā bṛhac chocanty arcayaḥ || 
asya kratvā vicetaso dasmasya vasu ratha ā | 
adhā viśvāsu havyo 'ghnir vikṣu pra śasyate || 
nū na id dhi vāryam āsā sacanta sūrayaḥ | 
ūrjo napād abhiṣṭaye pāhi śaghdhi svastaya utaidhi pṛtsu no vṛdhe ||
Next: Hymn 18