Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 23
अग्ने सहन्तम आ भर दयुम्नस्य परासहा रयिम | 
विश्वा यश चर्षणीर अभ्य रसा वाजेषु सासहत || 
तम अग्ने पर्तनाषहं रयिं सहस्व आ भर | 
तवं हि सत्यो अद्भुतो दाता वाजस्य गोमतः || 
विश्वे हि तवा सजोषसो जनासो वर्क्तबर्हिषः | 
होतारं सद्मसु परियं वयन्ति वार्या पुरु || 
स हि षमा विश्वचर्षणिर अभिमाति सहो दधे | 
अग्न एषु कषयेष्व आ रेवन नः शुक्र दीदिहि दयुमत पावक दीदिहि ||
aghne sahantam ā bhara dyumnasya prāsahā rayim | 
viśvā yaś carṣaṇīr abhy ṛsā vājeṣu sāsahat || 
tam aghne pṛtanāṣahaṃ rayiṃ sahasva ā bhara | 
tvaṃ hi satyo adbhuto dātā vājasya ghomataḥ || 
viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ | 
hotāraṃ sadmasu priyaṃ vyanti vāryā puru || 
sa hi ṣmā viśvacarṣaṇir abhimāti saho dadhe | 
aghna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi ||
Next: Hymn 24