Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 9
तवाम अग्ने हविष्मन्तो देवम मर्तास ईळते | 
मन्ये तवा जातवेदसं स हव्या वक्ष्य आनुषक || 
अग्निर होता दास्वतः कषयस्य वर्क्तबर्हिषः | 
सं यज्ञासश चरन्ति यं सं वाजासः शरवस्यवः || 
उत सम यं शिशुं यथा नवं जनिष्टारणी | 
धर्तारम मानुषीणां विशाम अग्निं सवध्वरम || 
उत सम दुर्ग्र्भीयसे पुत्रो न हवार्याणाम | 
पुरू यो दग्धासि वनाग्ने पशुर न यवसे || 
अध सम यस्यार्चयः सम्यक संयन्ति धूमिनः | 
यद ईम अह तरितो दिव्य उप धमातेव धमति शिशीते धमातरी यथा || 
तवाहम अग्न ऊतिभिर मित्रस्य च परशस्तिभिः | 
दवेषोयुतो न दुरिता तुर्याम मर्त्यानाम || 
तं नो अग्ने अभी नरो रयिं सहस्व आ भर | 
स कषेपयत स पोषयद भुवद वाजस्य सातय उतैधि पर्त्सु नो वर्धे ||
tvām aghne haviṣmanto devam martāsa īḷate | 
manye tvā jātavedasaṃ sa havyā vakṣy ānuṣak || 
aghnir hotā dāsvataḥ kṣayasya vṛktabarhiṣaḥ | 
saṃ yajñāsaś caranti yaṃ saṃ vājāsaḥ śravasyavaḥ || 
uta sma yaṃ śiśuṃ yathā navaṃ janiṣṭāraṇī | 
dhartāram mānuṣīṇāṃ viśām aghniṃ svadhvaram || 
uta sma durghṛbhīyase putro na hvāryāṇām | 
purū yo daghdhāsi vanāghne paśur na yavase || 
adha sma yasyārcayaḥ samyak saṃyanti dhūminaḥ | 
yad īm aha trito divy upa dhmāteva dhamati śiśīte dhmātarī yathā || 
tavāham aghna ūtibhir mitrasya ca praśastibhiḥ | 
dveṣoyuto na duritā turyāma martyānām || 
taṃ no aghne abhī naro rayiṃ sahasva ā bhara | 
sa kṣepayat sa poṣayad bhuvad vājasya sātaya utaidhi pṛtsu no vṛdhe ||
Next: Hymn 10