Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 10
अग्न ओजिष्ठम आ भर दयुम्नम अस्मभ्यम अध्रिगो | 
पर नो राया परीणसा रत्सि वाजाय पन्थाम || 
तवं नो अग्ने अद्भुत करत्वा दक्षस्य मंहना | 
तवे असुर्यम आरुहत कराणा मित्रो न यज्ञियः || 
तवं नो अग्न एषां गयम पुष्टिं च वर्धय | 
ये सतोमेभिः पर सूरयो नरो मघान्य आनशुः || 
ये अग्ने चन्द्र ते गिरः शुम्भन्त्य अश्वराधसः | 
शुष्मेभिः शुष्मिणो नरो दिवश चिद येषाम बर्हत सुकीर्तिर बोधति तमना || 
तव तये अग्ने अर्चयो भराजन्तो यन्ति धर्ष्णुया | 
परिज्मानो न विद्युतः सवानो रथो न वाजयुः || 
नू नो अग्न ऊतये सबाधसश च रातये | 
अस्माकासश च सूरयो विश्वा आशास तरीषणि || 
तवं नो अग्ने अङगिर सतुत सतवान आ भर | 
होतर विभ्वासहं रयिं सतोत्र्भ्य सतवसे च न उतैधि पर्त्सु नो वर्धे ||
aghna ojiṣṭham ā bhara dyumnam asmabhyam adhrigho | 
pra no rāyā parīṇasā ratsi vājāya panthām || 
tvaṃ no aghne adbhuta kratvā dakṣasya maṃhanā | 
tve asuryam āruhat krāṇā mitro na yajñiyaḥ || 
tvaṃ no aghna eṣāṃ ghayam puṣṭiṃ ca vardhaya | 
ye stomebhiḥ pra sūrayo naro maghāny ānaśuḥ || 
ye aghne candra te ghiraḥ śumbhanty aśvarādhasaḥ | 
śuṣmebhiḥ śuṣmiṇo naro divaś cid yeṣām bṛhat sukīrtir bodhati tmanā || 
tava tye aghne arcayo bhrājanto yanti dhṛṣṇuyā | 
parijmāno na vidyutaḥ svāno ratho na vājayuḥ || 
nū no aghna ūtaye sabādhasaś ca rātaye | 
asmākāsaś ca sūrayo viśvā āśās tarīṣaṇi || 
tvaṃ no aghne aṅghira stuta stavāna ā bhara | 
hotar vibhvāsahaṃ rayiṃ stotṛbhya stavase ca na utaidhi pṛtsu no vṛdhe ||
Next: Hymn 11