Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 8
तवाम अग्न रतायवः सम ईधिरे परत्नम परत्नास ऊतये सहस्क्र्त | 
पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गर्हपतिं वरेण्यम || 
तवाम अग्ने अतिथिम पूर्व्यं विशः शोचिष्केशं गर्हपतिं नि षेदिरे | 
बर्हत्केतुम पुरुरूपं धनस्प्र्तं सुशर्माणं सववसं जरद्विषम || 
तवाम अग्ने मानुषीर ईळते विशो होत्राविदं विविचिं रत्नधातमम | 
गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घर्तश्रियम || 
तवाम अग्ने धर्णसिं विश्वधा वयं गीर्भिर गर्णन्तो नमसोप सेदिम | 
स नो जुषस्व समिधानो अङगिरो देवो मर्तस्य यशसा सुदीतिभिः || 
तवम अग्ने पुरुरूपो विशे-विशे वयो दधासि परत्नथा पुरुष्टुत | 
पुरूण्य अन्ना सहसा वि राजसि तविषिः सा ते तित्विषाणस्य नाध्र्षे || 
तवाम अग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम | 
उरुज्रयसं घर्तयोनिम आहुतं तवेषं चक्षुर दधिरे चोदयन्मति || 
तवाम अग्ने परदिव आहुतं घर्तैः सुम्नायवः सुषमिधा सम ईधिरे | 
स वाव्र्धान ओषधीभिर उक्षितो ऽभि जरयांसि पार्थिवा वि तिष्ठसे ||
tvām aghna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta | 
puruścandraṃ yajataṃ viśvadhāyasaṃ damūnasaṃ ghṛhapatiṃ vareṇyam || 
tvām aghne atithim pūrvyaṃ viśaḥ śociṣkeśaṃ ghṛhapatiṃ ni ṣedire | 
bṛhatketum pururūpaṃ dhanaspṛtaṃ suśarmāṇaṃ svavasaṃ jaradviṣam || 
tvām aghne mānuṣīr īḷate viśo hotrāvidaṃ viviciṃ ratnadhātamam | 
ghuhā santaṃ subhagha viśvadarśataṃ tuviṣvaṇasaṃ suyajaṃ ghṛtaśriyam || 
tvām aghne dharṇasiṃ viśvadhā vayaṃ ghīrbhir ghṛṇanto namasopa sedima | 
sa no juṣasva samidhāno aṅghiro devo martasya yaśasā sudītibhiḥ || 
tvam aghne pururūpo viśe-viśe vayo dadhāsi pratnathā puruṣṭuta | 
purūṇy annā sahasā vi rājasi tviṣiḥ sā te titviṣāṇasya nādhṛṣe || 
tvām aghne samidhānaṃ yaviṣṭhya devā dūtaṃ cakrire havyavāhanam | 
urujrayasaṃ ghṛtayonim āhutaṃ tveṣaṃ cakṣur dadhire codayanmati || 
tvām aghne pradiva āhutaṃ ghṛtaiḥ sumnāyavaḥ suṣamidhā sam īdhire | 
sa vāvṛdhāna oṣadhībhir ukṣito 'bhi jrayāṃsi pārthivā vi tiṣṭhase ||
Next: Hymn 9