Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 7
सखायः सं वः सम्यञ्चम इषं सतोमं चाग्नये | 
वर्षिष्ठाय कषितीनाम ऊर्जो नप्त्रे सहस्वते || 
कुत्रा चिद यस्य सम्र्तौ रण्वा नरो नर्षदने | 
अर्हन्तश चिद यम इन्धते संजनयन्ति जन्तवः || 
सं यद इषो वनामहे सं हव्या मानुषाणाम | 
उत दयुम्नस्य शवस रतस्य रश्मिम आ ददे || 
स समा कर्णोति केतुम आ नक्तं चिद दूर आ सते | 
पावको यद वनस्पतीन पर समा मिनात्य अजरः || 
अव सम यस्य वेषणे सवेदम पथिषु जुह्वति | 
अभीम अह सवजेन्यम भूमा पर्ष्ठेव रुरुहुः || 
यम मर्त्यः पुरुस्प्र्हं विदद विश्वस्य धायसे | 
पर सवादनम पितूनाम अस्ततातिं चिद आयवे || 
स हि षमा धन्वाक्षितं दाता न दात्य आ पशुः | 
हिरिश्मश्रुः शुचिदन्न रभुर अनिभ्र्ष्टतविषिः || 
शुचिः षमा यस्मा अत्रिवत पर सवधितीव रीयते | 
सुषूर असूत माता कराणा यद आनशे भगम || 
आ यस ते सर्पिरासुते ऽगने शम अस्ति धायसे | 
ऐषु दयुम्नम उत शरव आ चित्तम मर्त्येषु धाः || 
इति चिन मन्युम अध्रिजस तवादातम आ पशुं ददे | 
आद अग्ने अप्र्णतो ऽतरिः सासह्याद दस्यून इषः सासह्यान नॄन ||
sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāghnaye | 
varṣiṣṭhāya kṣitīnām ūrjo naptre sahasvate || 
kutrā cid yasya samṛtau raṇvā naro nṛṣadane | 
arhantaś cid yam indhate saṃjanayanti jantavaḥ || 
saṃ yad iṣo vanāmahe saṃ havyā mānuṣāṇām | 
uta dyumnasya śavasa ṛtasya raśmim ā dade || 
sa smā kṛṇoti ketum ā naktaṃ cid dūra ā sate | 
pāvako yad vanaspatīn pra smā mināty ajaraḥ || 
ava sma yasya veṣaṇe svedam pathiṣu juhvati | 
abhīm aha svajenyam bhūmā pṛṣṭheva ruruhuḥ || 
yam martyaḥ puruspṛhaṃ vidad viśvasya dhāyase | 
pra svādanam pitūnām astatātiṃ cid āyave || 
sa hi ṣmā dhanvākṣitaṃ dātā na dāty ā paśuḥ | 
hiriśmaśruḥ śucidann ṛbhur anibhṛṣṭataviṣiḥ || 
śuciḥ ṣmā yasmā atrivat pra svadhitīva rīyate | 
suṣūr asūta mātā krāṇā yad ānaśe bhagham || 
ā yas te sarpirāsute 'ghne śam asti dhāyase | 
aiṣu dyumnam uta śrava ā cittam martyeṣu dhāḥ || 
iti cin manyum adhrijas tvādātam ā paśuṃ dade | 
ād aghne apṛṇato 'triḥ sāsahyād dasyūn iṣaḥ sāsahyān nṝn ||
Next: Hymn 8