Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 6
अग्निं तम मन्ये यो वसुर अस्तं यं यन्ति धेनवः | 
अस्तम अर्वन्त आशवो ऽसतं नित्यासो वाजिन इषं सतोत्र्भ्य आ भर || 
सो अग्निर यो वसुर गर्णे सं यम आयन्ति धेनवः | 
सम अर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं सतोत्र्भ्य आ भर || 
अग्निर हि वाजिनं विशे ददाति विश्वचर्षणिः | 
अग्नी राये सवाभुवं स परीतो याति वार्यम इषं सतोत्र्भ्य आ भर || 
आ ते अग्न इधीमहि दयुमन्तं देवाजरम | 
यद ध सया ते पनीयसी समिद दीदयति दयवीषं सतोत्र्भ्य आ भर || 
आ ते अग्न रचा हविः शुक्रस्य शोचिषस पते | 
सुश्चन्द्र दस्म विश्पते हव्यवाट तुभ्यं हूयत इषं सतोत्र्भ्य आ भर || 
परो तये अग्नयो ऽगनिषु विश्वम पुष्यन्ति वार्यम | 
ते हिन्विरे त इन्विरे त इषण्यन्त्य आनुषग इषं सतोत्र्भ्य आ भर || 
तव तये अग्ने अर्चयो महि वराधन्त वाजिनः | 
ये पत्वभिः शफानां वरजा भुरन्त गोनाम इषं सतोत्र्भ्य आ भर || 
नवा नो अग्न आ भर सतोत्र्भ्यः सुक्षितीर इषः | 
ते सयाम य आन्र्चुस तवादूतासो दमे-दम इषं सतोत्र्भ्य आ भर || 
उभे सुश्चन्द्र सर्पिषो दर्वी शरीणीष आसनि | 
उतो न उत पुपूर्या उक्थेषु शवसस पत इषं सतोत्र्भ्य आ भर || 
एवां अग्निम अजुर्यमुर गीर्भिर यज्ञेभिर आनुषक | 
दधद अस्मे सुवीर्यम उत तयद आश्वश्व्यम इषं सतोत्र्भ्य आ भर ||
aghniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ | 
astam arvanta āśavo 'staṃ nityāso vājina iṣaṃ stotṛbhya ā bhara || 
so aghnir yo vasur ghṛṇe saṃ yam āyanti dhenavaḥ | 
sam arvanto raghudruvaḥ saṃ sujātāsaḥ sūraya iṣaṃ stotṛbhya ā bhara || 
aghnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ | 
aghnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara || 
ā te aghna idhīmahi dyumantaṃ devājaram | 
yad dha syā te panīyasī samid dīdayati dyavīṣaṃ stotṛbhya ā bhara || 
ā te aghna ṛcā haviḥ śukrasya śociṣas pate | 
suścandra dasma viśpate havyavāṭ tubhyaṃ hūyata iṣaṃ stotṛbhya ā bhara || 
pro tye aghnayo 'ghniṣu viśvam puṣyanti vāryam | 
te hinvire ta invire ta iṣaṇyanty ānuṣagh iṣaṃ stotṛbhya ā bhara || 
tava tye aghne arcayo mahi vrādhanta vājinaḥ | 
ye patvabhiḥ śaphānāṃ vrajā bhuranta ghonām iṣaṃ stotṛbhya ā bhara || 
navā no aghna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ | 
te syāma ya ānṛcus tvādūtāso dame-dama iṣaṃ stotṛbhya ā bhara || 
ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani | 
uto na ut pupūryā uktheṣu śavasas pata iṣaṃ stotṛbhya ā bhara || 
evāṃ aghnim ajuryamur ghīrbhir yajñebhir ānuṣak | 
dadhad asme suvīryam uta tyad āśvaśvyam iṣaṃ stotṛbhya ā bhara ||
Next: Hymn 7