Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 5
सुसमिद्धाय शोचिषे घर्तं तीव्रं जुहोतन | 
अग्नये जातवेदसे || 
नराशंसः सुषूदतीमं यज्ञम अदाभ्यः | 
कविर हि मधुहस्त्यः || 
ईळितो अग्न आ वहेन्द्रं चित्रम इह परियम | 
सुखै रथेभिर ऊतये || 
ऊर्णम्रदा वि परथस्वाभ्य अर्का अनूषत | 
भवा नः शुभ्र सातये || 
देवीर दवारो वि शरयध्वं सुप्रायणा न ऊतये | 
पर-पर यज्ञम पर्णीतन || 
सुप्रतीके वयोव्र्धा यह्वी रतस्य मातरा | 
दोषाम उषासम ईमहे || 
वातस्य पत्मन्न ईळिता दैव्या होतारा मनुषः | 
इमं नो यज्ञम आ गतम || 
इळा सरस्वती मही तिस्रो देवीर मयोभुवः | 
बर्हिः सीदन्त्व अस्रिधः || 
शिवस तवष्टर इहा गहि विभुः पोष उत तमना | 
यज्ञे-यज्ञे न उद अव || 
यत्र वेत्थ वनस्पते देवानां गुह्या नामानि | 
तत्र हव्यानि गामय || 
सवाहाग्नये वरुणाय सवाहेन्द्राय मरुद्भ्यः सवाहा देवेभ्यो हविः |
susamiddhāya śociṣe ghṛtaṃ tīvraṃ juhotana | 
aghnaye jātavedase || 
narāśaṃsaḥ suṣūdatīmaṃ yajñam adābhyaḥ | 
kavir hi madhuhastyaḥ || 
īḷito aghna ā vahendraṃ citram iha priyam | 
sukhai rathebhir ūtaye || 
ūrṇamradā vi prathasvābhy arkā anūṣata | 
bhavā naḥ śubhra sātaye || 
devīr dvāro vi śrayadhvaṃ suprāyaṇā na ūtaye | 
pra-pra yajñam pṛṇītana || 
supratīke vayovṛdhā yahvī ṛtasya mātarā | 
doṣām uṣāsam īmahe || 
vātasya patmann īḷitā daivyā hotārā manuṣaḥ | 
imaṃ no yajñam ā ghatam || 
iḷā sarasvatī mahī tisro devīr mayobhuvaḥ | 
barhiḥ sīdantv asridhaḥ || 
śivas tvaṣṭar ihā ghahi vibhuḥ poṣa uta tmanā | 
yajñe-yajñe na ud ava || 
yatra vettha vanaspate devānāṃ ghuhyā nāmāni | 
tatra havyāni ghāmaya || 
svāhāghnaye varuṇāya svāhendrāya marudbhyaḥ svāhā devebhyo haviḥ |
Next: Hymn 6