Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 4
तवाम अग्ने वसुपतिं वसूनाम अभि पर मन्दे अध्वरेषु राजन | 
तवया वाजं वाजयन्तो जयेमाभि षयाम पर्त्सुतीर मर्त्यानाम || 
हव्यवाळ अग्निर अजरः पिता नो विभुर विभावा सुद्र्शीको अस्मे | 
सुगार्हपत्याः सम इषो दिदीह्य अस्मद्र्यक सम मिमीहि शरवांसि || 
विशां कविं विश्पतिम मानुषीणां शुचिम पावकं घर्तप्र्ष्ठम अग्निम | 
नि होतारं विश्वविदं दधिध्वे स देवेषु वनते वार्याणि || 
जुषस्वाग्न इळया सजोषा यतमानो रश्मिभिः सूर्यस्य | 
जुषस्व नः समिधं जातवेद आ च देवान हविरद्याय वक्षि || 
जुष्टो दमूना अतिथिर दुरोण इमं नो यज्ञम उप याहि विद्वान | 
विश्वा अग्ने अभियुजो विहत्या शत्रूयताम आ भरा भोजनानि || 
वधेन दस्युम पर हि चातयस्व वयः कर्ण्वानस तन्वे सवायै | 
पिपर्षि यत सहसस पुत्र देवान्त सो अग्ने पाहि नर्तम वाजे अस्मान || 
वयं ते अग्न उक्थैर विधेम वयं हव्यैः पावक भद्रशोचे | 
अस्मे रयिं विश्ववारं सम इन्वास्मे विश्वानि दरविणानि धेहि || 
अस्माकम अग्ने अध्वरं जुषस्व सहसः सूनो तरिषधस्थ हव्यम | 
वयं देवेषु सुक्र्तः सयाम शर्मणा नस तरिवरूथेन पाहि || 
विश्वानि नो दुर्गहा जातवेदः सिन्धुं न नावा दुरिताति पर्षि | 
अग्ने अत्रिवन नमसा गर्णानो ऽसमाकम बोध्य अविता तनूनाम || 
यस तवा हर्दा कीरिणा मन्यमानो ऽमर्त्यम मर्त्यो जोहवीमि | 
जातवेदो यशो अस्मासु धेहि परजाभिर अग्ने अम्र्तत्वम अश्याम || 
यस्मै तवं सुक्र्ते जातवेद उलोकम अग्ने कर्णवः सयोनम | 
अश्विनं स पुत्र्णं वीरवन्तं गोमन्तं रयिं नशते सवस्ति ||
tvām aghne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan | 
tvayā vājaṃ vājayanto jayemābhi ṣyāma pṛtsutīr martyānām || 
havyavāḷ aghnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme | 
sughārhapatyāḥ sam iṣo didīhy asmadryak sam mimīhi śravāṃsi || 
viśāṃ kaviṃ viśpatim mānuṣīṇāṃ śucim pāvakaṃ ghṛtapṛṣṭham aghnim | 
ni hotāraṃ viśvavidaṃ dadhidhve sa deveṣu vanate vāryāṇi || 
juṣasvāghna iḷayā sajoṣā yatamāno raśmibhiḥ sūryasya | 
juṣasva naḥ samidhaṃ jātaveda ā ca devān haviradyāya vakṣi || 
juṣṭo damūnā atithir duroṇa imaṃ no yajñam upa yāhi vidvān | 
viśvā aghne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni || 
vadhena dasyum pra hi cātayasva vayaḥ kṛṇvānas tanve svāyai | 
piparṣi yat sahasas putra devānt so aghne pāhi nṛtama vāje asmān || 
vayaṃ te aghna ukthair vidhema vayaṃ havyaiḥ pāvaka bhadraśoce | 
asme rayiṃ viśvavāraṃ sam invāsme viśvāni draviṇāni dhehi || 
asmākam aghne adhvaraṃ juṣasva sahasaḥ sūno triṣadhastha havyam | 
vayaṃ deveṣu sukṛtaḥ syāma śarmaṇā nas trivarūthena pāhi || 
viśvāni no durghahā jātavedaḥ sindhuṃ na nāvā duritāti parṣi | 
aghne atrivan namasā ghṛṇāno 'smākam bodhy avitā tanūnām || 
yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi | 
jātavedo yaśo asmāsu dhehi prajābhir aghne amṛtatvam aśyām || 
yasmai tvaṃ sukṛte jātaveda ulokam aghne kṛṇavaḥ syonam | 
aśvinaṃ sa putṛṇaṃ vīravantaṃ ghomantaṃ rayiṃ naśate svasti ||
Next: Hymn 5