Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 3
तवम अग्ने वरुणो जायसे यत तवम मित्रो भवसि यत समिद्धः | 
तवे विश्वे सहसस पुत्र देवास तवम इन्द्रो दाशुषे मर्त्याय || 
तवम अर्यमा भवसि यत कनीनां नाम सवधावन गुह्यम बिभर्षि | 
अञ्जन्ति मित्रं सुधितं न गोभिर यद दम्पती समनसा कर्णोषि || 
तव शरिये मरुतो मर्जयन्त रुद्र यत ते जनिम चारु चित्रम | 
पदं यद विष्णोर उपमं निधायि तेन पासि गुह्यं नाम गोनाम || 
तव शरिया सुद्र्शो देव देवाः पुरू दधाना अम्र्तं सपन्त | 
होतारम अग्निम मनुषो नि षेदुर दशस्यन्त उशिजः शंसम आयोः || 
न तवद धोता पूर्वो अग्ने यजीयान न काव्यैः परो अस्ति सवधावः | 
विशश च यस्या अतिथिर भवासि स यज्ञेन वनवद देव मर्तान || 
वयम अग्ने वनुयाम तवोता वसूयवो हविषा बुध्यमानाः | 
वयं समर्ये विदथेष्व अह्नां वयं राया सहसस पुत्र मर्तान || 
यो न आगो अभ्य एनो भरात्य अधीद अघम अघशंसे दधात | 
जही चिकित्वो अभिशस्तिम एताम अग्ने यो नो मर्चयति दवयेन || 
तवाम अस्या वयुषि देव पूर्वे दूतं कर्ण्वाना अयजन्त हव्यैः | 
संस्थे यद अग्न ईयसे रयीणां देवो मर्तैर वसुभिर इध्यमानः || 
अव सप्र्धि पितरं योधि विद्वान पुत्रो यस ते सहसः सून ऊहे | 
कदा चिकित्वो अभि चक्षसे नो ऽगने कदां रतचिद यातयासे || 
भूरि नाम वन्दमानो दधाति पिता वसो यदि तज जोषयासे | 
कुविद देवस्य सहसा चकानः सुम्नम अग्निर वनते वाव्र्धानः || 
तवम अङग जरितारं यविष्ठ विश्वान्य अग्ने दुरिताति पर्षि | 
सतेना अद्र्श्रन रिपवो जनासो ऽजञातकेता वर्जिना अभूवन || 
इमे यामासस तवद्रिग अभूवन वसवे वा तद इद आगो अवाचि | 
नाहायम अग्निर अभिशस्तये नो न रीषते वाव्र्धानः परा दात ||
tvam aghne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ | 
tve viśve sahasas putra devās tvam indro dāśuṣe martyāya || 
tvam aryamā bhavasi yat kanīnāṃ nāma svadhāvan ghuhyam bibharṣi | 
añjanti mitraṃ sudhitaṃ na ghobhir yad dampatī samanasā kṛṇoṣi || 
tava śriye maruto marjayanta rudra yat te janima cāru citram | 
padaṃ yad viṣṇor upamaṃ nidhāyi tena pāsi ghuhyaṃ nāma ghonām || 
tava śriyā sudṛśo deva devāḥ purū dadhānā amṛtaṃ sapanta | 
hotāram aghnim manuṣo ni ṣedur daśasyanta uśijaḥ śaṃsam āyoḥ || 
na tvad dhotā pūrvo aghne yajīyān na kāvyaiḥ paro asti svadhāvaḥ | 
viśaś ca yasyā atithir bhavāsi sa yajñena vanavad deva martān || 
vayam aghne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ | 
vayaṃ samarye vidatheṣv ahnāṃ vayaṃ rāyā sahasas putra martān || 
yo na āgho abhy eno bharāty adhīd agham aghaśaṃse dadhāta | 
jahī cikitvo abhiśastim etām aghne yo no marcayati dvayena || 
tvām asyā vyuṣi deva pūrve dūtaṃ kṛṇvānā ayajanta havyaiḥ | 
saṃsthe yad aghna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ || 
ava spṛdhi pitaraṃ yodhi vidvān putro yas te sahasaḥ sūna ūhe | 
kadā cikitvo abhi cakṣase no 'ghne kadāṃ ṛtacid yātayāse || 
bhūri nāma vandamāno dadhāti pitā vaso yadi taj joṣayāse | 
kuvid devasya sahasā cakānaḥ sumnam aghnir vanate vāvṛdhānaḥ || 
tvam aṅgha jaritāraṃ yaviṣṭha viśvāny aghne duritāti parṣi | 
stenā adṛśran ripavo janāso 'jñātaketā vṛjinā abhūvan || 
ime yāmāsas tvadrigh abhūvan vasave vā tad id āgho avāci | 
nāhāyam aghnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt ||
Next: Hymn 4