Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 2
कुमारम माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे | 
अनीकम अस्य न मिनज जनासः पुरः पश्यन्ति निहितम अरतौ || 
कम एतं तवं युवते कुमारम पेषी बिभर्षि महिषी जजान | 
पूर्वीर हि गर्भः शरदो ववर्धापश्यं जातं यद असूत माता || 
हिरण्यदन्तं शुचिवर्णम आरात कषेत्राद अपश्यम आयुधा मिमानम | 
ददानो अस्मा अम्र्तं विप्र्क्वत किम माम अनिन्द्राः कर्णवन्न अनुक्थाः || 
कषेत्राद अपश्यं सनुतश चरन्तं सुमद यूथं न पुरु शोभमानम | 
न ता अग्र्भ्रन्न अजनिष्ट हि षः पलिक्नीर इद युवतयो भवन्ति || 
के मे मर्यकं वि यवन्त गोभिर न येषां गोपा अरणश चिद आस | 
य ईं जग्र्भुर अव ते सर्जन्त्व आजाति पश्व उप नश चिकित्वान || 
वसां राजानं वसतिं जनानाम अरातयो नि दधुर मर्त्येषु | 
बरह्माण्य अत्रेर अव तं सर्जन्तु निन्दितारो निन्द्यासो भवन्तु || 
शुनश चिच छेपं निदितं सहस्राद यूपाद अमुञ्चो अशमिष्ट हि षः | 
एवास्मद अग्ने वि मुमुग्धि पाशान होतश चिकित्व इह तू निषद्य || 
हर्णीयमानो अप हि मद ऐयेः पर मे देवानां वरतपा उवाच | 
इन्द्रो विद्वां अनु हि तवा चचक्ष तेनाहम अग्ने अनुशिष्ट आगाम || 
वि जयोतिषा बर्हता भात्य अग्निर आविर विश्वानि कर्णुते महित्वा | 
परादेवीर मायाः सहते दुरेवाः शिशीते शर्ङगे रक्षसे विनिक्षे || 
उत सवानासो दिवि षन्त्व अग्नेस तिग्मायुधा रक्षसे हन्तवा उ | 
मदे चिद अस्य पर रुजन्ति भामा न वरन्ते परिबाधो अदेवीः || 
एतं ते सतोमं तुविजात विप्रो रथं न धीरः सवपा अतक्षम | 
यदीद अग्ने परति तवं देव हर्याः सवर्वतीर अप एना जयेम || 
तुविग्रीवो वर्षभो वाव्र्धानो ऽशत्र्व अर्यः सम अजाति वेदः | 
इतीमम अग्निम अम्र्ता अवोचन बर्हिष्मते मनवे शर्म यंसद धविष्मते मनवे शर्म यंसत ||
kumāram mātā yuvatiḥ samubdhaṃ ghuhā bibharti na dadāti pitre | 
anīkam asya na minaj janāsaḥ puraḥ paśyanti nihitam aratau || 
kam etaṃ tvaṃ yuvate kumāram peṣī bibharṣi mahiṣī jajāna | 
pūrvīr hi gharbhaḥ śarado vavardhāpaśyaṃ jātaṃ yad asūta mātā || 
hiraṇyadantaṃ śucivarṇam ārāt kṣetrād apaśyam āyudhā mimānam | 
dadāno asmā amṛtaṃ vipṛkvat kim mām anindrāḥ kṛṇavann anukthāḥ || 
kṣetrād apaśyaṃ sanutaś carantaṃ sumad yūthaṃ na puru śobhamānam | 
na tā aghṛbhrann ajaniṣṭa hi ṣaḥ paliknīr id yuvatayo bhavanti || 
ke me maryakaṃ vi yavanta ghobhir na yeṣāṃ ghopā araṇaś cid āsa | 
ya īṃ jaghṛbhur ava te sṛjantv ājāti paśva upa naś cikitvān || 
vasāṃ rājānaṃ vasatiṃ janānām arātayo ni dadhur martyeṣu | 
brahmāṇy atrer ava taṃ sṛjantu ninditāro nindyāso bhavantu || 
śunaś cic chepaṃ niditaṃ sahasrād yūpād amuñco aśamiṣṭa hi ṣaḥ | 
evāsmad aghne vi mumughdhi pāśān hotaś cikitva iha tū niṣadya || 
hṛṇīyamāno apa hi mad aiyeḥ pra me devānāṃ vratapā uvāca | 
indro vidvāṃ anu hi tvā cacakṣa tenāham aghne anuśiṣṭa āghām || 
vi jyotiṣā bṛhatā bhāty aghnir āvir viśvāni kṛṇute mahitvā | 
prādevīr māyāḥ sahate durevāḥ śiśīte śṛṅghe rakṣase vinikṣe || 
uta svānāso divi ṣantv aghnes tighmāyudhā rakṣase hantavā u | 
made cid asya pra rujanti bhāmā na varante paribādho adevīḥ || 
etaṃ te stomaṃ tuvijāta vipro rathaṃ na dhīraḥ svapā atakṣam | 
yadīd aghne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema || 
tuvighrīvo vṛṣabho vāvṛdhāno 'śatrv aryaḥ sam ajāti vedaḥ | 
itīmam aghnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat ||
Next: Hymn 3