Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 5 Index 
Previous 
Next 
Rig Veda Book 5 Hymn 1
अबोध्य अग्निः समिधा जनानाम परति धेनुम इवायतीम उषासम | 
यह्वा इव पर वयाम उज्जिहानाः पर भानवः सिस्रते नाकम अछ || 
अबोधि होता यजथाय देवान ऊर्ध्वो अग्निः सुमनाः परातर अस्थात | 
समिद्धस्य रुशद अदर्शि पाजो महान देवस तमसो निर अमोचि || 
यद ईं गणस्य रशनाम अजीगः शुचिर अङकते शुचिभिर गोभिर अग्निः | 
आद दक्षिणा युज्यते वाजयन्त्य उत्तानाम ऊर्ध्वो अधयज जुहूभिः || 
अग्निम अछा देवयताम मनांसि चक्षूंषीव सूर्ये सं चरन्ति | 
यद ईं सुवाते उषसा विरूपे शवेतो वाजी जायते अग्रे अह्नाम || 
जनिष्ट हि जेन्यो अग्रे अह्नां हितो हितेष्व अरुषो वनेषु | 
दमे-दमे सप्त रत्ना दधानो ऽगनिर होता नि षसादा यजीयान || 
अग्निर होता नय असीदद यजीयान उपस्थे मातुः सुरभा उलोके | 
युवा कविः पुरुनिष्ठ रतावा धर्ता कर्ष्टीनाम उत मध्य इद्धः || 
पर णु तयं विप्रम अध्वरेषु साधुम अग्निं होतारम ईळते नमोभिः | 
आ यस ततान रोदसी रतेन नित्यम मर्जन्ति वाजिनं घर्तेन || 
मार्जाल्यो मर्ज्यते सवे दमूनाः कविप्रशस्तो अतिथिः शिवो नः | 
सहस्रश्र्ङगो वर्षभस तदोजा विश्वां अग्ने सहसा परास्य अन्यान || 
पर सद्यो अग्ने अत्य एष्य अन्यान आविर यस्मै चारुतमो बभूथ | 
ईळेन्यो वपुष्यो विभावा परियो विशाम अतिथिर मानुषीणाम || 
तुभ्यम भरन्ति कषितयो यविष्ठ बलिम अग्ने अन्तित ओत दूरात | 
आ भन्दिष्ठस्य सुमतिं चिकिद्धि बर्हत ते अग्ने महि शर्म भद्रम || 
आद्य रथम भानुमो भानुमन्तम अग्ने तिष्ठ यजतेभिः समन्तम | 
विद्वान पथीनाम उर्व अन्तरिक्षम एह देवान हविरद्याय वक्षि || 
अवोचाम कवये मेध्याय वचो वन्दारु वर्षभाय वर्ष्णे | 
गविष्ठिरो नमसा सतोमम अग्नौ दिव्ञ्व रुक्मम उरुव्यञ्चम अश्रेत ||
abodhy aghniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam | 
yahvā iva pra vayām ujjihānāḥ pra bhānavaḥ sisrate nākam acha || 
abodhi hotā yajathāya devān ūrdhvo aghniḥ sumanāḥ prātar asthāt | 
samiddhasya ruśad adarśi pājo mahān devas tamaso nir amoci || 
yad īṃ ghaṇasya raśanām ajīghaḥ śucir aṅkte śucibhir ghobhir aghniḥ | 
ād dakṣiṇā yujyate vājayanty uttānām ūrdhvo adhayaj juhūbhiḥ || 
aghnim achā devayatām manāṃsi cakṣūṃṣīva sūrye saṃ caranti | 
yad īṃ suvāte uṣasā virūpe śveto vājī jāyate aghre ahnām || 
janiṣṭa hi jenyo aghre ahnāṃ hito hiteṣv aruṣo vaneṣu | 
dame-dame sapta ratnā dadhāno 'ghnir hotā ni ṣasādā yajīyān || 
aghnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā uloke | 
yuvā kaviḥ puruniṣṭha ṛtāvā dhartā kṛṣṭīnām uta madhya iddhaḥ || 
pra ṇu tyaṃ vipram adhvareṣu sādhum aghniṃ hotāram īḷate namobhiḥ | 
ā yas tatāna rodasī ṛtena nityam mṛjanti vājinaṃ ghṛtena || 
mārjālyo mṛjyate sve damūnāḥ kavipraśasto atithiḥ śivo naḥ | 
sahasraśṛṅgho vṛṣabhas tadojā viśvāṃ aghne sahasā prāsy anyān || 
pra sadyo aghne aty eṣy anyān āvir yasmai cārutamo babhūtha | 
īḷenyo vapuṣyo vibhāvā priyo viśām atithir mānuṣīṇām || 
tubhyam bharanti kṣitayo yaviṣṭha balim aghne antita ota dūrāt | 
ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te aghne mahi śarma bhadram || 
ādya ratham bhānumo bhānumantam aghne tiṣṭha yajatebhiḥ samantam | 
vidvān pathīnām urv antarikṣam eha devān haviradyāya vakṣi || 
avocāma kavaye medhyāya vaco vandāru vṛṣabhāya vṛṣṇe | 
ghaviṣṭhiro namasā stomam aghnau divñva rukmam uruvyañcam aśret ||
Next: Hymn 2