Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 58
समुद्राद ऊर्मिर मधुमां उद आरद उपांशुना सम अम्र्तत्वम आनट | 
घर्तस्य नाम गुह्यं यद अस्ति जिह्वा देवानाम अम्र्तस्य नाभिः || 
वयं नाम पर बरवामा घर्तस्यास्मिन यज्ञे धारयामा नमोभिः | 
उप बरह्मा शर्णवच छस्यमानं चतुःश्र्ङगो ऽवमीद गौर एतत || 
चत्वारि शर्ङगा तरयो अस्य पादा दवे शीर्षे सप्त हस्तासो अस्य | 
तरिधा बद्धो वर्षभो रोरवीति महो देवो मर्त्यां आ विवेश || 
तरिधा हितम पणिभिर गुह्यमानं गवि देवासो घर्तम अन्व अविन्दन | 
इन्द्र एकं सूर्य एकं जजान वेनाद एकं सवधया निष टतक्षुः || 
एता अर्षन्ति हर्द्यात समुद्राच छतव्रजा रिपुणा नावचक्षे | 
घर्तस्य धारा अभि चाकशीमि हिरण्ययो वेतसो मध्य आसाम || 
सम्यक सरवन्ति सरितो न धेना अन्तर हर्दा मनसा पूयमानाः | 
एते अर्षन्त्य ऊर्मयो घर्तस्य मर्गा इव कषिपणोर ईषमाणाः || 
सिन्धोर इव पराध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः | 
घर्तस्य धारा अरुषो न वाजी काष्ठा भिन्दन्न ऊर्मिभिः पिन्वमानः || 
अभि परवन्त समनेव योषाः कल्याण्यः समयमानासो अग्निम | 
घर्तस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः || 
कन्या इव वहतुम एतवा उ अञ्ज्य अञ्जाना अभि चाकशीमि | 
यत्र सोमः सूयते यत्र यज्ञो घर्तस्य धारा अभि तत पवन्ते || 
अभ्य अर्षत सुष्टुतिं गव्यम आजिम अस्मासु भद्रा दरविणानि धत्त | 
इमं यज्ञं नयत देवता नो घर्तस्य धारा मधुमत पवन्ते || 
धामन ते विश्वम भुवनम अधि शरितम अन्तः समुद्रे हर्द्य  अन्तर आयुषि | 
अपाम अनीके समिथे य आभ्र्तस तम अश्याम मधुमन्तं त ऊर्मिम ||  
samudrād ūrmir madhumāṃ ud ārad upāṃśunā sam amṛtatvam ānaṭ | 
ghṛtasya nāma ghuhyaṃ yad asti jihvā devānām amṛtasya nābhiḥ || 
vayaṃ nāma pra bravāmā ghṛtasyāsmin yajñe dhārayāmā namobhiḥ | 
upa brahmā śṛṇavac chasyamānaṃ catuḥśṛṅgho 'vamīd ghaura etat || 
catvāri śṛṅghā trayo asya pādā dve śīrṣe sapta hastāso asya | 
tridhā baddho vṛṣabho roravīti maho devo martyāṃ ā viveśa || 
tridhā hitam paṇibhir ghuhyamānaṃ ghavi devāso ghṛtam anv avindan | 
indra ekaṃ sūrya ekaṃ jajāna venād ekaṃ svadhayā niṣ ṭatakṣuḥ || 
etā arṣanti hṛdyāt samudrāc chatavrajā ripuṇā nāvacakṣe | 
ghṛtasya dhārā abhi cākaśīmi hiraṇyayo vetaso madhya āsām || 
samyak sravanti sarito na dhenā antar hṛdā manasā pūyamānāḥ | 
ete arṣanty ūrmayo ghṛtasya mṛghā iva kṣipaṇor īṣamāṇāḥ || 
sindhor iva prādhvane śūghanāso vātapramiyaḥ patayanti yahvāḥ | 
ghṛtasya dhārā aruṣo na vājī kāṣṭhā bhindann ūrmibhiḥ pinvamānaḥ || 
abhi pravanta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso aghnim | 
ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ || 
kanyā iva vahatum etavā u añjy añjānā abhi cākaśīmi | 
yatra somaḥ sūyate yatra yajño ghṛtasya dhārā abhi tat pavante || 
abhy arṣata suṣṭutiṃ ghavyam ājim asmāsu bhadrā draviṇāni dhatta | 
imaṃ yajñaṃ nayata devatā no ghṛtasya dhārā madhumat pavante || 
dhāman te viśvam bhuvanam adhi śritam antaḥ samudre hṛdy  antar āyuṣi | 
apām anīke samithe ya ābhṛtas tam aśyāma madhumantaṃ ta ūrmim ||  
Next: Hymn 1