Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 57
कषेत्रस्य पतिना वयं हितेनेव जयामसि | 
गाम अश्वम पोषयित्न्व आ स नो मर्ळातीद्र्शे || 
कषेत्रस्य पते मधुमन्तम ऊर्मिं धेनुर इव पयो अस्मासु धुक्ष्व | 
मधुश्चुतं घर्तम इव सुपूतम रतस्य नः पतयो मर्ळयन्तु || 
मधुमतीर ओषधीर दयाव आपो मधुमन नो भवत्व अन्तरिक्षम | 
कषेत्रस्य पतिर मधुमान नो अस्त्व अरिष्यन्तो अन्व एनं चरेम || 
शुनं वाहाः शुनं नरः शुनं कर्षतु लाङगलम | 
शुनं वरत्रा बध्यन्तां शुनम अष्ट्राम उद इङगय || 
शुनासीराव इमां वाचं जुषेथां यद दिवि चक्रथुः पयः | 
तेनेमाम उप सिञ्चतम || 
अर्वाची सुभगे भव सीते वन्दामहे तवा | 
यथा नः सुभगाससि यथा नः सुफलाससि || 
इन्द्रः सीतां नि गर्ह्णातु ताम पूषानु यछतु | 
सा नः पयस्वती दुहाम उत्तराम-उत्तरां समाम || 
शुनं नः फाला वि कर्षन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः | 
शुनम पर्जन्यो मधुना पयोभिः शुनासीरा शुनम अस्मासु धत्तम ||
kṣetrasya patinā vayaṃ hiteneva jayāmasi | 
ghām aśvam poṣayitnv ā sa no mṛḷātīdṛśe || 
kṣetrasya pate madhumantam ūrmiṃ dhenur iva payo asmāsu dhukṣva | 
madhuścutaṃ ghṛtam iva supūtam ṛtasya naḥ patayo mṛḷayantu || 
madhumatīr oṣadhīr dyāva āpo madhuman no bhavatv antarikṣam | 
kṣetrasya patir madhumān no astv ariṣyanto anv enaṃ carema || 
śunaṃ vāhāḥ śunaṃ naraḥ śunaṃ kṛṣatu lāṅghalam | 
śunaṃ varatrā badhyantāṃ śunam aṣṭrām ud iṅghaya || 
śunāsīrāv imāṃ vācaṃ juṣethāṃ yad divi cakrathuḥ payaḥ | 
tenemām upa siñcatam || 
arvācī subhaghe bhava sīte vandāmahe tvā | 
yathā naḥ subhaghāsasi yathā naḥ suphalāsasi || 
indraḥ sītāṃ ni ghṛhṇātu tām pūṣānu yachatu | 
sā naḥ payasvatī duhām uttarām-uttarāṃ samām || 
śunaṃ naḥ phālā vi kṛṣantu bhūmiṃ śunaṃ kīnāśā abhi yantu vāhaiḥ | 
śunam parjanyo madhunā payobhiḥ śunāsīrā śunam asmāsu dhattam ||
Next: Hymn 58