Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 56
मही दयावाप्र्थिवी इह जयेष्ठे रुचा भवतां शुचयद्भिर अर्कैः | 
यत सीं वरिष्ठे बर्हती विमिन्वन रुवद धोक्षा पप्रथानेभिर एवैः || 
देवी देवेभिर यजते यजत्रैर अमिनती तस्थतुर उक्षमाणे | 
रतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर अर्कैः || 
स इत सवपा भुवनेष्व आस य इमे दयावाप्र्थिवी जजान | 
उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम ऐरत || 
नू रोदसी बर्हद्भिर नो वरूथैः पत्नीवद्भिर इषयन्ती सजोषाः | 
उरूची विश्वे यजते नि पातं धिया सयाम रथ्यः सदासाः || 
पर वाम महि दयवी अभ्य उपस्तुतिम भरामहे | 
शुची उप परशस्तये || 
पुनाने तन्वा मिथः सवेन दक्षेण राजथः | 
ऊह्याथे सनाद रतम || 
मही मित्रस्य साधथस तरन्ती पिप्रती रतम | 
परि यज्ञं नि षेदथुः ||
mahī dyāvāpṛthivī iha jyeṣṭhe rucā bhavatāṃ śucayadbhir arkaiḥ | 
yat sīṃ variṣṭhe bṛhatī viminvan ruvad dhokṣā paprathānebhir evaiḥ || 
devī devebhir yajate yajatrair aminatī tasthatur ukṣamāṇe | 
ṛtāvarī adruhā devaputre yajñasya netrī śucayadbhir arkaiḥ || 
sa it svapā bhuvaneṣv āsa ya ime dyāvāpṛthivī jajāna | 
urvī ghabhīre rajasī sumeke avaṃśe dhīraḥ śacyā sam airat || 
nū rodasī bṛhadbhir no varūthaiḥ patnīvadbhir iṣayantī sajoṣāḥ | 
urūcī viśve yajate ni pātaṃ dhiyā syāma rathyaḥ sadāsāḥ || 
pra vām mahi dyavī abhy upastutim bharāmahe | 
śucī upa praśastaye || 
punāne tanvā mithaḥ svena dakṣeṇa rājathaḥ | 
ūhyāthe sanād ṛtam || 
mahī mitrasya sādhathas tarantī pipratī ṛtam | 
pari yajñaṃ ni ṣedathuḥ ||
Next: Hymn 57