Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 53
तद देवस्य सवितुर वार्यम महद वर्णीमहे असुरस्य परचेतसः | 
छर्दिर येन दाशुषे यछति तमना तन नो महां उद अयान देवो अक्तुभिः || 
दिवो धर्ता भुवनस्य परजापतिः पिशङगं दरापिम परति मुञ्चते कविः | 
विचक्षणः परथयन्न आप्र्णन्न उर्व अजीजनत सविता सुम्नम उक्थ्यम || 
आप्रा रजांसि दिव्यानि पार्थिवा शलोकं देवः कर्णुते सवाय धर्मणे | 
पर बाहू अस्राक सविता सवीमनि निवेशयन परसुवन्न अक्तुभिर जगत || 
अदाभ्यो भुवनानि परचाकशद वरतानि देवः सविताभि रक्षते | 
परास्राग बाहू भुवनस्य परजाभ्यो धर्तव्रतो महो अज्मस्य राजति || 
तरिर अन्तरिक्षं सविता महित्वना तरी रजांसि परिभुस तरीणि रोचना | 
तिस्रो दिवः पर्थिवीस तिस्र इन्वति तरिभिर वरतैर अभि नो रक्षति तमना || 
बर्हत्सुम्नः परसवीता निवेशनो जगत सथातुर उभयस्य यो वशी | 
स नो देवः सविता शर्म यछत्व अस्मे कषयाय तरिवरूथम अंहसः || 
आगन देव रतुभिर वर्धतु कषयं दधातु नः सविता सुप्रजाम इषम | 
स नः कषपाभिर अहभिश च जिन्वतु परजावन्तं रयिम अस्मे सम इन्वतु ||
tad devasya savitur vāryam mahad vṛṇīmahe asurasya pracetasaḥ | 
chardir yena dāśuṣe yachati tmanā tan no mahāṃ ud ayān devo aktubhiḥ || 
divo dhartā bhuvanasya prajāpatiḥ piśaṅghaṃ drāpim prati muñcate kaviḥ | 
vicakṣaṇaḥ prathayann āpṛṇann urv ajījanat savitā sumnam ukthyam || 
āprā rajāṃsi divyāni pārthivā ślokaṃ devaḥ kṛṇute svāya dharmaṇe | 
pra bāhū asrāk savitā savīmani niveśayan prasuvann aktubhir jaghat || 
adābhyo bhuvanāni pracākaśad vratāni devaḥ savitābhi rakṣate | 
prāsrāgh bāhū bhuvanasya prajābhyo dhṛtavrato maho ajmasya rājati || 
trir antarikṣaṃ savitā mahitvanā trī rajāṃsi paribhus trīṇi rocanā | 
tisro divaḥ pṛthivīs tisra invati tribhir vratair abhi no rakṣati tmanā || 
bṛhatsumnaḥ prasavītā niveśano jaghata sthātur ubhayasya yo vaśī | 
sa no devaḥ savitā śarma yachatv asme kṣayāya trivarūtham aṃhasaḥ || 
āghan deva ṛtubhir vardhatu kṣayaṃ dadhātu naḥ savitā suprajām iṣam | 
sa naḥ kṣapābhir ahabhiś ca jinvatu prajāvantaṃ rayim asme sam invatu ||
Next: Hymn 54