Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 54
अभूद देवः सविता वन्द्यो नु न इदानीम अह्न उपवाच्यो नर्भिः | 
वि यो रत्ना भजति मानवेभ्यः शरेष्ठं नो अत्र दरविणं यथा दधत || 
देवेभ्यो हि परथमं यज्ञियेभ्यो ऽमर्तत्वं सुवसि भागम उत्तमम | 
आद इद दामानं सवितर वय ्र्णुषे ऽनूचीना जीविता मानुषेभ्यः || 
अचित्ती यच चक्र्मा दैव्ये जने दीनैर दक्षैः परभूती पूरुषत्वता | 
देवेषु च सवितर मानुषेषु च तवं नो अत्र सुवताद अनागसः || 
न परमिये सवितुर दैव्यस्य तद यथा विश्वम भुवनं धारयिष्यति | 
यत पर्थिव्या वरिमन्न आ सवङगुरिर वर्ष्मन दिवः सुवति सत्यम अस्य तत || 
इन्द्रज्येष्ठान बर्हद्भ्यः पर्वतेभ्यः कषयां एभ्यः सुवसि पस्त्यावतः | 
यथा-यथा पतयन्तो वियेमिर एवैव तस्थुः सवितः सवाय ते || 
ये ते तरिर अहन सवितः सवासो दिवे-दिवे सौभगम आसुवन्ति | 
इन्द्रो दयावाप्र्थिवी सिन्धुर अद्भिर आदित्यैर नो अदितिः शर्म यंसत ||
abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ | 
vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat || 
devebhyo hi prathamaṃ yajñiyebhyo 'mṛtatvaṃ suvasi bhāgham uttamam | 
ād id dāmānaṃ savitar vy rṇuṣe 'nūcīnā jīvitā mānuṣebhyaḥ || 
acittī yac cakṛmā daivye jane dīnair dakṣaiḥ prabhūtī pūruṣatvatā | 
deveṣu ca savitar mānuṣeṣu ca tvaṃ no atra suvatād anāghasaḥ || 
na pramiye savitur daivyasya tad yathā viśvam bhuvanaṃ dhārayiṣyati | 
yat pṛthivyā varimann ā svaṅghurir varṣman divaḥ suvati satyam asya tat || 
indrajyeṣṭhān bṛhadbhyaḥ parvatebhyaḥ kṣayāṃ ebhyaḥ suvasi pastyāvataḥ | 
yathā-yathā patayanto viyemira evaiva tasthuḥ savitaḥ savāya te || 
ye te trir ahan savitaḥ savāso dive-dive saubhagham āsuvanti | 
indro dyāvāpṛthivī sindhur adbhir ādityair no aditiḥ śarma yaṃsat ||
Next: Hymn 55