Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 52
परति षया सूनरी जनी वयुछन्ती परि सवसुः | 
दिवो अदर्शि दुहिता || 
अश्वेव चित्रारुषी माता गवाम रतावरी | 
सखाभूद अश्विनोर उषाः || 
उत सखास्य अश्विनोर उत माता गवाम असि | 
उतोषो वस्व ईशिषे || 
यावयद्द्वेषसं तवा चिकित्वित सून्र्तावरि | 
परति सतोमैर अभुत्स्महि || 
परति भद्रा अद्र्क्षत गवां सर्गा न रश्मयः | 
ओषा अप्रा उरु जरयः || 
आपप्रुषी विभावरि वय आवर जयोतिषा तमः | 
उषो अनु सवधाम अव || 
आ दयां तनोषि रश्मिभिर आन्तरिक्षम उरु परियम | 
उषः शुक्रेण शोचिषा ||
prati ṣyā sūnarī janī vyuchantī pari svasuḥ | 
divo adarśi duhitā || 
aśveva citrāruṣī mātā ghavām ṛtāvarī | 
sakhābhūd aśvinor uṣāḥ || 
uta sakhāsy aśvinor uta mātā ghavām asi | 
utoṣo vasva īśiṣe || 
yāvayaddveṣasaṃ tvā cikitvit sūnṛtāvari | 
prati stomair abhutsmahi || 
prati bhadrā adṛkṣata ghavāṃ sarghā na raśmayaḥ | 
oṣā aprā uru jrayaḥ || 
āpapruṣī vibhāvari vy āvar jyotiṣā tamaḥ | 
uṣo anu svadhām ava || 
ā dyāṃ tanoṣi raśmibhir āntarikṣam uru priyam | 
uṣaḥ śukreṇa śociṣā ||
Next: Hymn 53