Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 51
इदम उ तयत पुरुतमम पुरस्ताज जयोतिस तमसो वयुनावद अस्थात | 
नूनं दिवो दुहितरो विभातीर गातुं कर्णवन्न उषसो जनाय || 
अस्थुर उ चित्रा उषसः पुरस्तान मिता इव सवरवो ऽधवरेषु | 
वय ऊ वरजस्य तमसो दवारोछन्तीर अव्रञ छुचयः पावकाः || 
उछन्तीर अद्य चितयन्त भोजान राधोदेयायोषसो मघोनीः | 
अचित्रे अन्तः पणयः ससन्त्व अबुध्यमानास तमसो विमध्ये || 
कुवित स देवीः सनयो नवो वा यामो बभूयाद उषसो वो अद्य | 
येना नवग्वे अङगिरे दशग्वे सप्तास्ये रेवती रेवद ऊष || 
यूयं हि देवीर रतयुग्भिर अश्वैः परिप्रयाथ भुवनानि सद्यः | 
परबोधयन्तीर उषसः ससन्तं दविपाच चतुष्पाच चरथाय जीवम || 
कव सविद आसां कतमा पुराणी यया विधाना विदधुर रभूणाम | 
शुभं यच छुभ्रा उषसश चरन्ति न वि जञायन्ते सद्र्शीर अजुर्याः || 
ता घा ता भद्रा उषसः पुरासुर अभिष्टिद्युम्ना रतजातसत्याः | 
यास्व ईजानः शशमान उक्थै सतुवञ छंसन दरविणं सद्य आप || 
ता आ चरन्ति समना पुरस्तात समानतः समना पप्रथानाः | 
रतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते || 
ता इन नव एव समना समानीर अमीतवर्णा उषसश चरन्ति | 
गूहन्तीर अभ्वम असितं रुशद्भिः शुक्रास तनूभिः शुचयो रुचानाः || 
रयिं दिवो दुहितरो विभातीः परजावन्तं यछतास्मासु देवीः | 
सयोनाद आ वः परतिबुध्यमानाः सुवीर्यस्य पतयः सयाम || 
तद वो दिवो दुहितरो विभातीर उप बरुव उषसो यज्ञकेतुः | 
वयं सयाम यशसो जनेषु तद दयौश च धत्ताम पर्थिवी च देवी ||
idam u tyat purutamam purastāj jyotis tamaso vayunāvad asthāt | 
nūnaṃ divo duhitaro vibhātīr ghātuṃ kṛṇavann uṣaso janāya || 
asthur u citrā uṣasaḥ purastān mitā iva svaravo 'dhvareṣu | 
vy ū vrajasya tamaso dvārochantīr avrañ chucayaḥ pāvakāḥ || 
uchantīr adya citayanta bhojān rādhodeyāyoṣaso maghonīḥ | 
acitre antaḥ paṇayaḥ sasantv abudhyamānās tamaso vimadhye || 
kuvit sa devīḥ sanayo navo vā yāmo babhūyād uṣaso vo adya | 
yenā navaghve aṅghire daśaghve saptāsye revatī revad ūṣa || 
yūyaṃ hi devīr ṛtayughbhir aśvaiḥ pariprayātha bhuvanāni sadyaḥ | 
prabodhayantīr uṣasaḥ sasantaṃ dvipāc catuṣpāc carathāya jīvam || 
kva svid āsāṃ katamā purāṇī yayā vidhānā vidadhur ṛbhūṇām | 
śubhaṃ yac chubhrā uṣasaś caranti na vi jñāyante sadṛśīr ajuryāḥ || 
tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ | 
yāsv ījānaḥ śaśamāna ukthai stuvañ chaṃsan draviṇaṃ sadya āpa || 
tā ā caranti samanā purastāt samānataḥ samanā paprathānāḥ | 
ṛtasya devīḥ sadaso budhānā ghavāṃ na sarghā uṣaso jarante || 
tā in nv eva samanā samānīr amītavarṇā uṣasaś caranti | 
ghūhantīr abhvam asitaṃ ruśadbhiḥ śukrās tanūbhiḥ śucayo rucānāḥ || 
rayiṃ divo duhitaro vibhātīḥ prajāvantaṃ yachatāsmāsu devīḥ | 
syonād ā vaḥ pratibudhyamānāḥ suvīryasya patayaḥ syāma || 
tad vo divo duhitaro vibhātīr upa bruva uṣaso yajñaketuḥ | 
vayaṃ syāma yaśaso janeṣu tad dyauś ca dhattām pṛthivī ca devī ||
Next: Hymn 52