Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 50
यस तस्तम्भ सहसा वि जमो अन्तान बर्हस्पतिस तरिषधस्थो रवेण | 
तम परत्नास रषयो दीध्यानाः पुरो विप्रा दधिरे मन्द्रजिह्वम || 
धुनेतयः सुप्रकेतम मदन्तो बर्हस्पते अभि ये नस ततस्रे | 
पर्षन्तं सर्प्रम अदब्धम ऊर्वम बर्हस्पते रक्षताद अस्य योनिम || 
बर्हस्पते या परमा परावद अत आ त रतस्प्र्शो नि षेदुः | 
तुभ्यं खाता अवता अद्रिदुग्धा मध्व शचोतन्त्य अभितो विरप्शम || 
बर्हस्पतिः परथमं जायमानो महो जयोतिषः परमे वयोमन | 
सप्तास्यस तुविजातो रवेण वि सप्तरश्मिर अधमत तमांसि || 
स सुष्टुभा स रक्वता गणेन वलं रुरोज फलिगं रवेण | 
बर्हस्पतिर उस्रिया हव्यसूदः कनिक्रदद वावशतीर उद आजत || 
एवा पित्रे विश्वदेवाय वर्ष्णे यज्ञैर विधेम नमसा हविर्भिः | 
बर्हस्पते सुप्रजा वीरवन्तो वयं सयाम पतयो रयीणाम || 
स इद राजा परतिजन्यानि विश्वा शुष्मेण तस्थाव अभि वीर्य्ण | 
बर्हस्पतिं यः सुभ्र्तम बिभर्ति वल्गूयति वन्दते पूर्वभाजम || 
स इत कषेति सुधित ओकसि सवे तस्मा इळा पिन्वते विश्वदानीम | 
तस्मै विशः सवयम एवा नमन्ते यस्मिन बरह्मा राजनि पूर्व एति || 
अप्रतीतो जयति सं धनानि परतिजन्यान्य उत या सजन्या | 
अवस्यवे यो वरिवः कर्णोति बरह्मणे राजा तम अवन्ति देवाः || 
इन्द्रश च सोमम पिबतम बर्हस्पते ऽसमिन यज्ञे मन्दसाना वर्षण्वसू | 
आ वां विशन्त्व इन्दवः सवाभुवो ऽसमे रयिं सर्ववीरं नि यछतम || 
बर्हस्पत इन्द्र वर्धतं नः सचा सा वां सुमतिर भूत्व अस्मे | 
अविष्टं धियो जिग्र्तम पुरंधीर जजस्तम अर्यो वनुषाम अरातीः ||
yas tastambha sahasā vi jmo antān bṛhaspatis triṣadhastho raveṇa | 
tam pratnāsa ṛṣayo dīdhyānāḥ puro viprā dadhire mandrajihvam || 
dhunetayaḥ supraketam madanto bṛhaspate abhi ye nas tatasre | 
pṛṣantaṃ sṛpram adabdham ūrvam bṛhaspate rakṣatād asya yonim || 
bṛhaspate yā paramā parāvad ata ā ta ṛtaspṛśo ni ṣeduḥ | 
tubhyaṃ khātā avatā adridughdhā madhva ścotanty abhito virapśam || 
bṛhaspatiḥ prathamaṃ jāyamāno maho jyotiṣaḥ parame vyoman | 
saptāsyas tuvijāto raveṇa vi saptaraśmir adhamat tamāṃsi || 
sa suṣṭubhā sa ṛkvatā ghaṇena valaṃ ruroja phalighaṃ raveṇa | 
bṛhaspatir usriyā havyasūdaḥ kanikradad vāvaśatīr ud ājat || 
evā pitre viśvadevāya vṛṣṇe yajñair vidhema namasā havirbhiḥ | 
bṛhaspate suprajā vīravanto vayaṃ syāma patayo rayīṇām || 
sa id rājā pratijanyāni viśvā śuṣmeṇa tasthāv abhi vīryṇa | 
bṛhaspatiṃ yaḥ subhṛtam bibharti valghūyati vandate pūrvabhājam || 
sa it kṣeti sudhita okasi sve tasmā iḷā pinvate viśvadānīm | 
tasmai viśaḥ svayam evā namante yasmin brahmā rājani pūrva eti || 
apratīto jayati saṃ dhanāni pratijanyāny uta yā sajanyā | 
avasyave yo varivaḥ kṛṇoti brahmaṇe rājā tam avanti devāḥ || 
indraś ca somam pibatam bṛhaspate 'smin yajñe mandasānā vṛṣaṇvasū | 
ā vāṃ viśantv indavaḥ svābhuvo 'sme rayiṃ sarvavīraṃ ni yachatam || 
bṛhaspata indra vardhataṃ naḥ sacā sā vāṃ sumatir bhūtv asme | 
aviṣṭaṃ dhiyo jighṛtam puraṃdhīr jajastam aryo vanuṣām arātīḥ ||
Next: Hymn 51