Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 44
तं वां रथं वयम अद्या हुवेम पर्थुज्रयम अश्विना संगतिं गोः | 
यः सूर्यां वहति वन्धुरायुर गिर्वाहसम पुरुतमं वसूयुम || 
युवं शरियम अश्विना देवता तां दिवो नपाता वनथः शचीभिः | 
युवोर वपुर अभि पर्क्षः सचन्ते वहन्ति यत ककुहासो रथे वाम || 
को वाम अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः | 
रतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत || 
हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम | 
पिबाथ इन मधुनः सोम्यस्य दधथो रत्नं विधते जनाय || 
आ नो यातं दिवो अछा पर्थिव्या हिरण्ययेन सुव्र्ता रथेन | 
मा वाम अन्ये नि यमन देवयन्तः सं यद ददे नाभिः पूर्व्या वाम || 
नू नो रयिम पुरुवीरम बर्हन्तं दस्रा मिमाथाम उभयेष्व अस्मे | 
नरो यद वाम अश्विना सतोमम आवन सधस्तुतिम आजमीळ्हासो अग्मन || 
इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना | 
उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक ||
taṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃghatiṃ ghoḥ | 
yaḥ sūryāṃ vahati vandhurāyur ghirvāhasam purutamaṃ vasūyum || 
yuvaṃ śriyam aśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ | 
yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām || 
ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ | 
ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat || 
hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam | 
pibātha in madhunaḥ somyasya dadhatho ratnaṃ vidhate janāya || 
ā no yātaṃ divo achā pṛthivyā hiraṇyayena suvṛtā rathena | 
mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām || 
nū no rayim puruvīram bṛhantaṃ dasrā mimāthām ubhayeṣv asme | 
naro yad vām aśvinā stomam āvan sadhastutim ājamīḷhāso aghman || 
iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā | 
uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik ||
Next: Hymn 45