Sacred Texts 
Hinduism 
Index 
English 
Rig Veda Book 4 Index 
Previous 
Next 
Rig Veda Book 4 Hymn 45
एष सय भानुर उद इयर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि | 
पर्क्षासो अस्मिन मिथुना अधि तरयो दर्तिस तुरीयो मधुनो वि रप्शते || 
उद वाम पर्क्षासो मधुमन्त ईरते रथा अश्वास उषसो वयुष्टिषु | 
अपोर्णुवन्तस तम आ परीव्र्तं सवर ण शुक्रं तन्वन्त आ रजः || 
मध्वः पिबतम मधुपेभिर आसभिर उत परियम मधुने युञ्जाथां रथम | 
आ वर्तनिम मधुना जिन्वथस पथो दर्तिं वहेथे मधुमन्तम अश्विना || 
हंसासो ये वाम मधुमन्तो अस्रिधो हिरण्यपर्णा उहुव उषर्बुधः | 
उदप्रुतो मन्दिनो मन्दिनिस्प्र्शो मध्वो न मक्षः सवनानि गछथः || 
सवध्वरासो मधुमन्तो अग्नय उस्रा जरन्ते परति वस्तोर अश्विना | 
यन निक्तहस्तस तरणिर विचक्षणः सोमं सुषाव मधुमन्तम अद्रिभिः || 
आकेनिपासो अहभिर दविध्वतः सवर ण शुक्रं तन्वन्त आ रजः | 
सूरश चिद अश्वान युयुजान ईयते विश्वां अनु सवधया चेतथस पथः || 
पर वाम अवोचम अश्विना धियंधा रथः सवश्वो अजरो यो अस्ति | 
येन सद्यः परि रजांसि याथो हविष्मन्तं तरणिम भोजम अछ ||
eṣa sya bhānur ud iyarti yujyate rathaḥ parijmā divo asya sānavi | 
pṛkṣāso asmin mithunā adhi trayo dṛtis turīyo madhuno vi rapśate || 
ud vām pṛkṣāso madhumanta īrate rathā aśvāsa uṣaso vyuṣṭiṣu | 
aporṇuvantas tama ā parīvṛtaṃ svar ṇa śukraṃ tanvanta ā rajaḥ || 
madhvaḥ pibatam madhupebhir āsabhir uta priyam madhune yuñjāthāṃ ratham | 
ā vartanim madhunā jinvathas patho dṛtiṃ vahethe madhumantam aśvinā || 
haṃsāso ye vām madhumanto asridho hiraṇyaparṇā uhuva uṣarbudhaḥ | 
udapruto mandino mandinispṛśo madhvo na makṣaḥ savanāni ghachathaḥ || 
svadhvarāso madhumanto aghnaya usrā jarante prati vastor aśvinā | 
yan niktahastas taraṇir vicakṣaṇaḥ somaṃ suṣāva madhumantam adribhiḥ || 
ākenipāso ahabhir davidhvataḥ svar ṇa śukraṃ tanvanta ā rajaḥ | 
sūraś cid aśvān yuyujāna īyate viśvāṃ anu svadhayā cetathas pathaḥ || 
pra vām avocam aśvinā dhiyaṃdhā rathaḥ svaśvo ajaro yo asti | 
yena sadyaḥ pari rajāṃsi yātho haviṣmantaṃ taraṇim bhojam acha ||
Next: Hymn 46